________________
(४)
॥ अथ अन्नत्थकससिएणंसुत्तं ॥
अन्नत्थ ऊससिएणं नीससिएणं खासिएणं गएणं जनाइएणं जड्डएणं वायनिसग्गेणं नमसीए पित्तमुबाए ॥१॥ सुकुमेहिं अंगसंचालेटिं, सुहुमेहिं खेलसंचालेदि, सुहुमेहिं दिसिंचालेदिं ॥॥ एवमाश्एहिं आगारेदि, अन्नग्गो अविरादिउ, हज मे कानस्सग्गो ॥३॥ जाव अरिहंताणं नगवंताणं नमुक्कारेणं नपारेमि ॥४॥ ताव कायं गणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि ॥६॥इति ॥ ७ ॥ पद[२०] संपदा[५] गुरु [१३] लघु[१७] सर्ववर्ण[१०]
G॥ अथ लोगस्ससुत्तं ॥ ॥लोगस्स नजोअगरे, धम्मतित्थयरे जिणे ॥ अरिहंते कित्तइस्सं, चनवीसंपि केवली॥१॥जसनमजिअं च वंदे, संनवमनिणंदणं च सुमई च ॥ पउमप्पदं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org