________________
(१४७) चिंतामणिकप्पपायवदनदिए। पावंति अविग्घेणं, जीवा अयरामरं गणं ॥४॥ इस संथु महायस., नत्तिब्नरनिबनरेण दिएण । ता देव ! दिऊ बोदिं, नवे नवे पास जिणचंद !॥५॥इति ॥२॥
३॥ अथ संतिकरस्तवनम् ॥ ॥संतिकरं संतिजिणं, जगसरणं जयसिरी दायारं । समरामि नत्तपालग-निवाणीगरुमकयसेवं ॥१॥ उस नमो विप्पोसहि-पत्ताणं संतिसामिपायाणं । झौं स्वाहामंतेणं, सबासिवरिअहरणाणं ॥२॥ ॐ संतिनमुक्कारो, खेलोसहिमाइलहिपत्ता । सौं भी नमो सम्बोसहिपत्ताणं च देश सिरिं॥३॥ वाणी तिहुणसामिणि, सिरिदेवी जकरायगणिपिडगा। गददिसिपालसुरिंदा, सयावि रकंतु जिानते॥४॥ रकंतु मम रोहिणी, पन्नत्ती वासिंखला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org