________________
(१३०) त्ववैताढ्यकम् । उत्पत्तिस्थितिसंहतित्रिपथगा ज्ञानाम्बुधारझिगा, सा मे कर्ममलं दरत्वविकलं श्रीद्वादशाङ्गी नदी ॥३॥ शकश्चन्धविग्रदाश्च धरणब्रह्मेन्शान्त्यम्बिका, दिक्पालाः सकपर्दिगोमुखगणिश्चक्रेश्वरी भारती । येऽन्ये झानतपःक्रियाव्रतविधिश्रीतीर्थयात्रादिषु, श्रीसङ्घस्य तुरा चतुर्विधसुरास्ते सन्तु नङ्कराः ॥४॥ इति श्रीपंचतीर्थस्तुतिः॥ ७॥
॥अथ शंखेश्वरपार्श्वजिनस्तुतिः ॥ ॥ शंखेश्वर पासजी पूजिये, नरनवनो खादो लीजीये ॥ मन वंति पूरण सुरतरु, जय वामा सुत अलवसरु ॥१॥ दोय राता जिनवर अति नला, दोय धोला जिनवर गुणनिला ॥ दोय लीला दोय शामळ कह्या, सोले जिन कंचनवर्ण सह्या ॥२॥आगम ते जिनवर नाखीयो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org