________________
( १३७)
नृतीकुर्वतां ताम् । तेषां सव्यापादैः प्रलपितमतिनिः प्रेतनूतादिनिर्वा, उष्टजन्यं त्वजन्यं हरतु दरितनन्यस्तपादाम्बिकाख्या ॥४॥६६॥
॥ अथ पंचतीर्थ थोयो ॥श्लोक॥श्रीशत्रुञ्जयमुख्यतीर्थतिलकं श्री नानिराजाङ्गजं, वन्दे रैवतशैलमौलिमुकुटं श्रीनेमिनाथं तथा । तारङ्गेऽप्यजितं जिनं नृगुपुरे श्रीसुव्रतं स्तम्लने,श्रीपाचं प्रणमामि सत्यनगरे श्रीवईमानं त्रिधा ॥२॥ वन्देऽनुत्तरकल्पतल्पनुवने ग्रैवेयकव्यन्तर-ज्योतिप्कामरमन्दराश्विसतीस्तीर्थङ्करानादात् । जम्बूपुष्करधातकीषु रुचके नन्दीश्वरे कुण्डले,ये चान्येऽपि जिना नमामि सततं तान् कृत्रिमाकृत्रिमान् ॥२॥ श्रीमहीरजिनास्यपद्मह्रदतो निर्गम्य तं गौतम, गङ्गावर्तनमेत्य या प्रबिनिदे मिथ्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org