________________
( १३५ )
पञ्चसुव्रत विधिप्रज्ञापनासादराः । कृत्वा पञ्चषीक नियमथो प्राप्ता गतिं पञ्चमीं, तेऽमी संयमपञ्चमीव्रतभृतां तीर्थङ्कराः श ङ्कराः ॥ २ ॥ पञ्चाचारधुरीणपञ्चमगणाधीशेन संसूत्रितं, पञ्चज्ञान विचारसारकलितं पञ्चेषुपञ्चत्वदम् । दीपानं गुरुपञ्चमार तिमिरे एकादशी रोहिणी - पञ्चम्यादिकुलप्रकाशनपटुं ध्यायामि जैनागमम् ॥ ३ ॥ पञ्चानां परमेष्ठिनां स्थिरतया श्रीपञ्चमेरुश्रियं, भक्तानां जविनां गृदेषु बहुशो या पञ्चदिव्यं व्यधात् । प्रवे पञ्च जगन्मनोमतिकृतौ स्वारत्नपाञ्चालिका, पञ्चम्यादितपोवतां जवतु सा सिहायिका त्रायिका ॥ ४ ॥ इति ॥ ८५ ॥
॥ अथ एकादशी स्तुतिर्लिख्यते ॥ श्रीमाने मिर्वाषे जलशयसविधे स्फू - र्तिमेकादशीयां, माद्यन्मोदावनीन्द्रप्रशमन
Jain Education International
A
For Private & Personal Use Only
www.jainelibrary.org