________________
(१३४) कलं प्रणाम ॥ शत्रुजय श्रीआदिदेव, तेम नमुं गिरनार ॥ तारंगे श्रीअजितनाथ, आबु शषन जुदार ॥२॥ अष्टापदगिरि ऊपरे, जिन चोवीशे जोय ॥ मणिमय मूरति मानशुं, जरते नरावी सोय ॥ ३ ॥ समेतशिखर तीरथ वडं, ज्यां वीशे जिन पाय ॥ वैनारगिरिवर ऊपरे, श्रीवीरजिनेश्वरराय ॥४॥ मांडवगढनो राजीयो, नामे देव सुपास ॥ शषन कहे जिन समरतां, पोहोंचे मननी आश ॥५॥इति॥
॥ अथ पञ्चमीनी थुइ लिख्यते ॥ पञ्चानन्तकसुप्रपञ्चपरमानन्दप्रदानदाम, पञ्चानुत्तरसीमदिव्यपदवीवश्याय मन्त्रोपमम् । येन प्रोज्वलपञ्चमीवरतपो व्यादारि तत्कारणं, श्रीपञ्चाननलाञ्छनः स तनुतां श्रीवईमानः श्रियम् ॥१॥ये पञ्चाश्रवरोधसाधनपराः पञ्चप्रमादादराः, पञ्चाणुव्रत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org