________________
(१०२) साढपोरिसिं, मुहिसदिअं, पञ्चरकाइ ॥ नग्गए सूरे, चनविपि आहारं, असणं, पाणं, खाश्मं, साइमं ॥ अन्नत्थणानोगेणं सहसागारेणं, पबन्नकालेणं, दिसामोहेणं, साहुवयणेणं, महत्तरागारेणं, सबसमाहिवत्तियागारेणं, वोसिर ॥ ५५॥
॥त्रीजुं एकासणा बियासणानुं ॥ ॥जग्गए सूरे, नमुक्कारसदिअं, पोरिसिं, मुसिदिशे, पच्चरका ॥ नग्गए सूरे, चविपि आदारं, असणं, पाणं, खाइम साइमं ॥ अन्नत्थणालोगेणं सहसागारेणं, पबन्नकालेणं, दिसामोदेणं, साहुवयणेणं, महत्तरागारेणं, सबसमादिवत्तियागारेणं, विग पच्चस्काइ अन्नत्थणानोगेणं, सहसागारेणं, लेवालेवेणं, गिहत्थसंसहेणं, कित्तविवेगेणं, पडुच्चमस्किएणं, पारिजावणियागारेणं, महत्तरागारेणं, सबसमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org