SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ श्रीभक्तामरस्तोत्रपद्यानामकारादिवर्णक्रमः । पद्याङ्कः २४ पद्यप्रतीकम् __ पद्याङ्कः | पद्यप्रतीकम् अ (२) त्वत्संस्तवेन भवसन्ततिसन्निबद्धं अम्भोनिधौ क्षुभितभीषणनक्रचक्र- ४० | त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमाद्य अल्पश्रुतं श्रुतवतां परिहासधाम ६ त्वामामनन्ति मुनयः परमं पुमांसं आ (२) आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा दृष्ट्वा भवन्तमनिमेषविलोकनीयं आस्तां तव स्तवनमस्तसमस्तदोषं ४. इत्थं यथा तव विभूतिरभूजिनेन्द्र ! उ (३) उच्चैरशोकतरुसंश्रितमुन्मयूखउद्भूतभीषणजलोदरभारभुनाः उन्निद्रहेमनवपङ्कजपुञ्जकान्ति ३२ ३ कल्पान्तकालपवनोद्धतवह्निकल्पं किं शर्वरीषु शशिनाऽह्नि विवस्वता वा कुन्तामभिन्नगजशोणितवारिवाहकुन्दावदातचलचामरचारुशोभं को विस्मयोऽत्र यदि नाम गुणैरशेषै- च (१) चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि- छ (१) छत्रत्रयं तव विभाति शशाङ्ककान्त- ज (१) ज्ञानं यथा त्वयि विभाति कृतावकाशं .. त (४) तुभ्यं नमत्रिभुवनार्तिहराय नाथ ! नात्यद्भुतं भुवनभूषणभूत ! नाथ ! नास्तं कदाचिदुपयासि न राहुगम्यः नित्योदयं दलितमोहमहान्धकार २८ | निर्धूमवर्तिरपवर्जिततैलपूरः ब (२) बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् बुद्ध्या विनाऽपि विबुधार्चितपादपीठ ! १९ भ (२) ३९ | भक्तामरप्रणतमौलिमणिप्रभाणा | भिन्नेभकुम्भगलदुज्वलशोणिताक्त२७ म (३) मत्तद्विपेन्द्रमृगराजदवानलाहि१५ | मत्वेति नाथ ! तव संस्तवनं मयेद मन्ये वरं हरिहरादय एव दृष्टा ३१ य (२) यः संस्तुतः सकलवाङ्मयतत्त्वबोधा२० यैः शान्तरागरुचिभिः परमाणुभिस्त्वं र (१) २६ । रक्तक्षणं समदकोकिलकण्ठनीलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy