SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-मुगलम् । भत्तामर स्तोत्रम्। ___कल्याणमन्दिरस्तोत्रम् । युद्धे जयश्रीलाभख्याधनम् प्रार्थनम्कुन्ताप्रभिकाजशोषितवारिवाह त्वं नाथ ! दु:खिजनवत्सल ! हे शरण्य ! वेगावतारतस्यास्योधभीमे । कारुण्यपुण्यवसते ! वशिनां वरेण्य ।। युद्धे जयं विजिसदुर्जपजेयपक्षा भत्त्या नते मयि महेश! दयां विधाय स्त्वत्पादपङ्कजवधायिणो लभन्ते ॥३९॥ दुःखाकुरोइलनतत्परतां विधेहि ॥ ३९ ॥ समुद्रभयध्वंसकत्वं जगद्गुरोः अभ्यर्थनम्अम्भोनिधौ क्षुभितभीषणनकचक्र निःसमसारशरणं शरणं शरण्यपाठीवपीठभयदोल्वणवाडवायौ । ___ मासाद्य सादितरिपुप्रथितावदातम् । रङ्गचरङ्गशिखरस्थिक्यानपात्रा त्वत्पादपङ्कजमपि प्रणिधानवन्ध्यो स्वासं विहाय भवतः सरणाद् ब्रजन्ति ॥४०॥ वध्योऽसि चेद् भुवनपाक्न!हाहतोऽसि४० रोगोपशान्तिः स्वामिनः विज्ञापनम्उद्भूतभीषणजलोदरभारंभुनाः देवेन्द्रवन्ध ! विदिताखिलवस्तुसार! शोच्यां दशामुपगताच्युतजीविताशाः। __ संसारतारक ! विभो ! भुवनाधिनाथ!। त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा त्रायख देव ! करुणाहद! मां पुनीहि मां भवन्ति मकरध्वजतुल्यरूपाः॥४१॥ सीदन्तमद्य भयदव्यसनाम्बुराशेः॥४१॥ बन्धभयनिवारणं नाथस्य विज्ञप्ति:आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा यद्यस्ति नाथ ! भवदहिसरोरुहाणां __ गाढं बृहन्निगडकोटिनिघृष्टजवाः। ___ भक्तेः फलं किमपि सन्ततिसञ्चितायाः। त्वनाममत्रमनिशं मनुजाः सरन्तः तन्मे त्वदेकशरणस्य शरण्य ! भूयाः सद्यः स्वयं विगतबन्धमया भवन्ति ॥४२॥ खामी त्वमेव भवनेत्र भवान्तरेऽपि ॥४२॥ अष्टभयनामनिर्देशः उपसंहारपूर्व स्वनामध्यञ्जनम्मत्तद्विपेन्द्र-मृगराज-दवानला-हि इत्थं समाहितधियो विधिवजिनेन्द्र ! सभाम-वारिधि-महोदर-बन्धनोत्थम् । सान्द्रोल्लसत्पुलककञ्चकिताङ्गभागाः । तस्याशु नाशमुपयाति भयं भियेव त्वद्धिम्बनिर्मलमुखाम्बुजबद्धलक्षा यस्तावकं स्तवमिमं मतिमानधीते ॥४३ ॥ ये संस्तवं तव विभो ! रचयन्ति भव्याः ॥ कर्तृनामपूर्वकं लक्ष्मीप्राप्तिदर्शनम् जनवयन'कुमुदचन्द्र' ! स्तोत्रस्रजं तव जिनेन्द्र ! गुणैर्निबद्धा प्रभास्वराः स्वर्गसम्पदो भुक्त्वा । भक्त्या मया रुचिरवर्णविचित्रपुष्पाम् । ते विगलितमलनिचया धत्ते जनो य इह कण्ठगतामजस्त्रं __ अचिरान्मोथं प्रपद्यन्ते ॥४३-१४॥-युग्मम् तं 'मानतुङ्ग मक्शा समुपैति लक्ष्मीः ॥१४॥ १ 'सन्ततसञ्चि०'इत्वपि पाठः। He' इति पासवः । पातिकवितरिका। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy