________________
प्रकाश: ]
प्रकीर्णक प्रबन्धाः |
१७९
ग्यात्रायाः प्रत्यावृत्तः पुरप्रवेशमहोत्सवे विपणिश्रेणि शृङ्गारितां मृगयमाणः कस्मिन्नपि हट्टे काष्ठपात्रीयुतं कुद्दालमालोक्य सौधप्रवेशानन्तरं प्राभृतपाणौ महाजने समायाते, सुखिनो यूयमिति नृपालापानन्तरं तैर्न सुखिनो वयमिति विज्ञप्ते विभ्रमभ्रान्तस्तान्विंसृज्य कस्मिन्नपि निर्जनावसरे पुरप्रधानानाहूय किं न सुखिनो यूयमिति पृष्टे अपि च काष्टपात्री युतकुद्दालस्योर्ध्वकरणकारणमनुयुक्तास्ते इति विज्ञपयामासुः ।
यत्र स्वामिना काष्टपात्र्यामेकमेवमवधारितं स वित्तेश्वरः स्ववित्तसंख्यामजानन् काष्टपात्रिकैः स्ववित्तसंकलनां ज्ञापयितुं संकेतश्वके । तथा च न सुखिनो वयमिति स्वामिनः संतानाभावात् । कोटीध्वजकुलाकुलं नगरमिदं स्वामिना चिरकाललालितमन्वयाभावात्केन परांकोटींनीयत इति पुरातनस्यान्तः पुरस्य वन्ध्यत्वं बुद्ध्या निध्याय नृपवंशवृद्धये नौतनमन्तःपुरं चिकीर्षवः स्वामिनोऽनुमत्या पुष्यार्कदिने केनापि प्रधानशाकुनिकेन समं शकुनागारं प्राप्ताः । कामपि दुर्गतनितम्बिनीमा - सन्नप्रसवां काष्टभारवाहनैकवृत्तिं शिरोधिरूढ दुर्गामालोक्य शकुनवित्तामक्षतादिभिः पुनरभ्यर्चयन्ं, तैः किमेतदिति पृष्ट प्राह । यः कश्चिदाघाने पुत्रः स एवात्र नृपो भावी चेहस्पतिमतं प्रमाणमित्यसंभाव्यं वृत्तान्तमनुमन्यमानाः मानोन्नतायँ नृपाय व्याघुटय यथावस्थितं तत्स्वरूपं निवेदितवन्तः । अथ खेदमेदुरमना नृप आप्तपुरुषैस्तां गतपूरीकर्तुं प्रारभ्यमा - णामिष्टं दैवतं स्मरेत्यभिहिते सा मरणभयव्याकुला प्रदोषकाले यावत्ताननुज्ञाप्य शङ्काभङ्गं कुरुते तावत्सा प्रासूत पुत्रं । तं तंत्र परित्यज्य पुनरुपागतां गतपूरीकृत्य पुनरपि राज्ञे विज्ञपयांचकुः । अथ काचिन्मृगी संध्याद्वयेऽपि पयःपानं कारयन्ती तमनुदिनं वृद्धिमन्तं कारयामास । तस्मिन्नवसरे देव्या महालक्ष्म्याः पुरतः टङ्कशालायां हरिण्याश्चतुर्णां
३ पात्र्यादिकं HDbK ४ निधाय
१ तावद्विसृज्य P २ अर्च्यजनावसाने P५ नौतनं पुरं ६ अभ्यचर्यत a ९ ७ मानोन्नतये P ८ टङ्कशालायाः c
Jain Education International
·
For Private & Personal Use Only
www.jainelibrary.org