SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [ तृतीयः ३५ अन्यदा श्रीसिद्धराजो नवघणाभिधानमाभीरराणकं निगृहीतुकामः पुरैकादशवारं निजसैन्ये पराजिते सति श्रीवर्धमानादिषु पुरेषु प्राकारं निर्माप्य स्वयमेव प्रयाणकमकरोत् । तद्भागिनेयदत्ते सङ्केते सति वप्रपरावर्त्तकालेऽयं द्रव्यव्यापादित एव करणीयो नवघनो न पुनरस्त्रादिभिरिति परिग्रहदत्तान्तरस्थः स विशालाच्छालाइ हिराकृष्यं द्रव्यवासणैरेव ताडयित्वा व्यापादितः । अयं द्रव्यव्यापादित एव कृत इति वचनविज्ञापनात् परिग्रहो बोधितः १०४ अथ तद्राज्ञ्याः शोकपतिताया वाक्यानि - २३) सइरू नहीं स राणईं कुलाई नकुलाइ इ । सइ सउ षङ्गारिहिं प्राणकइ वइसानरि होमीइँ ॥ १ ॥ २४) राणा सव्वे वाणिया जेसल वहुउ सेठि । काहूं वणिजडु माण्डीयउ अम्मीणा गढहेठि ॥ २ ॥ २५) पई गरुआ गिरनार काहू मणि मत्छरु धरिउ । मातां षङ्गार एक्कसिहरु न ढालिउं ॥ ३ ॥ २६) जेसल मोडि मवाह वलिवलि विरूप भावयि । नइ जिम नवा प्रवाह नवघण विणु आवइ नहि ॥ ४ ॥ १ प्राकारप्रकारं निरूप्य DH २ इति याचिते राज्ञा जयसिंहदेवेन सः शालात् ३ बहिराकृष्टो H L ४ तं व्यापादयामास L ५ इति वचनबलातद्भागिनेयपरिग्रहः C६ सयरू नहि स राण B न कुलाई न कुलाई HB ७ स गरिहिं पाणनि वइसारि होमिया HB ८ वरुण ९ ९ नवयणविणआवै नही * वलीं गरुआ गिरिनार दीहू बोलाव उहूयउ | लहसि न बीजीवार एहासज्जणभारखम ॥ अम् एतइ संतो जडपभुवाअ पवावा । कुराणि मन कुरो बेउ खंगारिहि सउगिया ॥ तंबोलि म मागि झाखि मउघाडइ मुहिं | देवलवाड उसागि खंगारिहि सउते गिया ॥ इत्यधिकानि वाक्यानि B आदर्श Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy