SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ मुजराजप्रवन्धः 'झाली तुट्टी किं न मुउ किं न हूयउ छारपुन। हिण्डइ दोरीबन्धीयउ जिममङ्कड तिम मुझं ॥२ तथा च ॥ 'गयगयरहगयतुरयगयपायक्कडो निभिच । सग्णट्रिय करि मन्तण उम्मुहुँ ता रुहाइच ॥ ३ . अथान्यस्मिन्वासरे कस्यापि गृहपतेहे भिक्षानि मित्तं नीतः ॥ पडुकपाणिं तत्यत्नी तक्रं पाययित्वा गर्वोडुरकन्धरां भिक्षादाननिषेधं विदधतीं मुजः प्राह। भोलि मन्धि म गव्व करि पिक्वि वि पड़गुपांइघउदसइ सई छहुत्तरइं मुञ्जह गयह गैयाइं ॥४ • स्वालित्वा त्रुटित्वा किं न भवेयं भस्मपुञ्जः हिण्डति दवरक. बको यथा मर्कटस्तथा मुञ्जः ॥२॥ १ C कोली तुटि वि किं न कल मुपछ । छारहपुञ्ज घरिघरि तिम्म नचावियइ जिम । D तुटवि A झोली त्रुटी । B हुयन. ___ * गतगतरथगततुरगगतपद्गो निर्जत्यो जातोहं । तस्मात हे रुद्रा. दित्य उन्मुखं मां वस्थितः मन्मन्त्रणमामन्त्रणं कुर्याः! ३ १C D पायकडा ठकुररुदाइच. ३ B उंमुऊ४ D मतणुमहता • हे असे हे मुग्धे मा गर्व कुरु प्रेक्ष्य लघुपिठरकहस्तं पमु. कशब्दो देशी ० षट्सप्तत्युत्तरचतुर्दशशतानि मुञ्जस्प गजानां तान्यपि गतानि ! ४ ५ C D धनवन्ती म गबू पंदुरुआइ A चउदइसह C उत्तर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy