SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ६० प्रबन्धचिन्तामणिः प्रोच्यमानोपि तां चिन्तामनुचरन् । अलवणातिलवणरसवती भोजितोषि तदास्वादानवबोधात्तया निर्बन्धबन्धुरया गिरा सप्रणयं दृष्टः प्राह । अहमनया सुरङ्गया स्वस्थाने गन्तास्मीति चेद्भवती तत्र समुपैति तदा महादेवीपदेऽभिषिच्य प्रसादफलं द यामीत्यभिहिते यावदाभरणकरण्डिकामुपनयामि तावत्क्षणं प्रतीक्षस्वेत्यभिदधानाऽसौ (कात्या यिनी तत्र गतो मां परिहरिष्यतीति विमृशन्ती स्वधातुभूपतेस्तं वृत्तान्तं निवेद्य विशेषतो विडम्बनाय बन्धनबद्धं कारयित्वा प्रतिगृहं भिक्षाटनं कारयामास । स प्रतिगृहं परिभ्रमनिर्वेदमेदुरतयेमानि वाक्यानि पपाठ ॥ तथाहि ॥ *सउचित्तहरिसदी मम्मणहबत्तीसडीहियां । हिअम्मि ते नर दट्ट सीझे जे वीससई थिय॥ १॥ . सर्वचित्तहर्षाथै मणमणामन्मथवातामु दाहिण्यशीलायां स्त्रियां ये विश्वसन्ति ते हृदये दृढं खिद्यन्ते ॥ भत्र प्राचीनदेशीशब्दाः ! १ ॥ १ A B नद्भवती. (२ अर्बजरती मनसा विचारयति) . A चित्तहसट्टीमणह । अस्सी ने नर B हरिसठी मम्मणत्ति । हिम्म C D पञ्चासडीहियाहअम्मी ५ सिपने पत्तिाइ ताह D अम्मी सीने ६ पंनिष्वातियांहं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy