SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ३८ प्रबन्धचिन्तामाणिः स्वातिनक्षत्रे सिंहलग्ने श्रीआकडदेवो राज्ये उपविष्टः। अनेन कर्करायां पूर्यामाकडेश्वरकण्टेश्वरीप्रासादौ कारितौ । सं० ९६५ ! पौषशुदि ९ बुधे निरुद्धं वर्ष २६ ! मास १ दिन २० राज्यं कृतं ॥ सं०९९० ! पौषसुदि१०गुरौ आानक्षत्रे कुम्भलग्ने भूयगडदेवः पट्टे समुपविष्टः। अनेन राज्ञा भूयगडेश्वरप्रासादःकृतःश्रीपत्तने प्राकारश्च सं०९९१! वर्षे आषाढसुदि १५ निरुद्धं वर्ष २७! मास ६ दिन ५० राज्यं कृतं एवं चापोत्कटवंशे पुरुषाः ७ तदंशे १९.० वर्ष मास २ दिनसप्त राज्यं जातं ॥] ! असेव्या मातङ्गा परिगलितपक्षाः शिखरिणो जडप्रीतिः कूर्मो फणिपतिरयं च द्विरसनः। इति ध्यातुर्धातुर्धराणधृतये सान्ध्यचुलका समुत्तस्थौ कश्चिविलसदसिपट्टः सुसुभटः॥इति ॥ ____ अथ पूर्वोक्तश्रीभूयगडराजवंशे मुञ्जालदेवसुता राजबीजदण्डसनामानस्त्रयः सहोदरा यात्रायां श्रीसोमनाथं नमस्कृत्य ततः प्रत्यावृत्ताः। श्रीभूयडदेवनृपं वाहकेल्यामवलोकमानास्तुरगस्य नृपेण कशाघाते दत्ते सति कार्पटिकवेषधारी राजनामा क्षत्रियोऽनवसरे दत्तेन तेन कशाघातन पीडित: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy