SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ३२ प्रबन्धचिन्तामणिः वीत्याशया वृत्तिदानपूर्व तन्मातुः पार्श्वत्स बालो जगृहे । वीरमतीगणिन्या स बालः परिपाल्यमाना गुरुभिर्दत्त वनराजाभिधानोऽष्टवार्षिको देवपूजाविनाशकारिणां मूषकाणां रक्षाधिकारे नियुक्तः । स तालाष्टैर्निघ्नन् गुरुभिर्निषिद्धपि चतुर्थोपायसाध्यांस्तानेवं जगौ । तस्य जातके राजयोगमवधार्यायें महानृपतिर्भावीति निर्णीय स मातुः पुनः समर्पितो मात्रा समं कस्यामपि पल्लिभूमौ स्वमातुलस्य चौरवृत्या वर्त्तमानस्य सर्वत्र घाटी प्रपातमकरोत् । काकरग्रामे खात्रपातन पूर्व कस्यापि व्यवहारिणो गृहे धनं मुष्णन्दधिभाण्डे करे पतिते सत्यत्र भुक्ोहमिति विचिन्त्य तत्सर्वस्वं तत्रैव मुत्का विनिर्ययौ । परस्मिन्नहनि तद्भगिन्या श्रीदेव्या नि शि गुप्तवृत्या सहोदरवात्सल्यादाहूतः । तया भोजनवसुदान पूर्वकमुपकतो मम पट्टाभिषेके भवत्यैव भगिन्या तिलकं विधेयमिति प्रतिपेदे ॥ अथान्यस्मिन्नवसरे चरटवृत्या वर्त्तमानस्य चौरैः काप्यरप्रदेशे रुद्रो जम्बाभिधानो वणिग्तं चौरत्रयं दृष्ट्वा बाणपञ्चकमध्याद्वाणद्वयं भजस्तैः ष्टष्ट इति प्राह१ BG ताच्छाने २ AC पडीभूमौ B तेन ge: 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy