SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ वनराजादिप्रबन्धाः ३१ क्यालितरू विञ्झगिरी नेहाहारो य चन्दणदुमो य । एयाओ नवरि सालाहणेण नवकोडिगहियाओ १० ॥ अथ शीलवते प्रबन्धः ॥ तद्यथा ॥ पशिद्द्यामलक्षप्रमिते कन्यकुले नगरे कल्याrach पानीयाधिकतप्रियाभिलाषव्यतिकराद्राजा भूदेवो मालवके श्रीकद्रमहाकालमाराध्य मालवकं तस्मै देवाय दत्वा स्वयं तापसोभूदिति सक्षेपः ॥ ॥ गुर्जरभुवि बढीयाराभिधानदेशे पञ्चाशरग्रामे चापोत्कटवंश्यं झोलिकासंस्थं बालकं वणनानि वृक्षे निधाय तन्मातेन्धनमवचिनोति । प्रस्तावाचत्रायातैजैनाचार्यः श्री शीलगुणसूरिनामभिरपराद्वेषितस्य वृक्षस्य छायाननमन्तीमालोक्य झोलिकास्थितस्य तस्यैव बालकस्य पुण्यत्रभावोयमिति विमुश्य जिनशासनप्रभावकोयं भा तस्मै शूडुकाय तुटेन शक्षा राज्याई दत्तं एवं नानाविधानि हाल - चितिपालस्य चरित्राणि । स्थापितीनेन गोदावरीतीरे महालक्ष्मीप्रासादः । नरपतिर्नादे निधनं प्राप्तः || कदलीतरुः । विन्ध्यगिरिः । सेहाधारश्च चन्दनद्रुमश्च एतावो गाथा व सावाहनेन राज्ञा नवकोटिगृहीताः ॥ १०॥ ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy