SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः द्रव्यमयच्छञ्शान्तिकर्मणा कथं व्यसनान्माचयितमुचित इति तद्वचसा सर्वथा परिहृतगर्वस्तत्सङ्कटाच्छुट्टितः कीर्त्तिस्तम्भं विस्मन् राज्यं चिरं चकार ॥ कहूं काउं मुकं च साहसं मइलिअं च अप्पाणं । अजरामरं न पत्तं हा विक्कम हारिओ जम्मो ॥१॥ २० कदाचिदायुः प्रान्ते केनाप्यायुर्वेदविदा श्रीविक्रमस्य वपुरपाटवे वायसपिशिताहारेण रोगशान्तिर्भवतीत्युपदिष्टे नृपेण तस्मिन्याके कार्यमाणे प्रकृतिव्यत्ययं विमृश्य नृप इति ज्ञापितः । साम्प्र वीमाराध्य सकला विद्याः संप्राप्य चतुःपथे मुशलं मण्डयित्वा फुलवितं च चमकृताः सर्वे । जूपः काव्यमिदं पपाठ । मद्रोः शृङ्गं शक्रयष्टिप्रमाणं शीतो मरुतो निःप्रकम्यः । यो ब्रूते सर्वथा तन्न किञ्चिवृद्धोवादी किं किमाहात्र वादी ॥ १ ॥ ततः प्रसिदेन वृद्धवा दिसूरिणा जितः सिद्धसेनदिवाकरो विप्रः। तत्संबन्धश्चायम् । श्वेताम्बराचार्येण चारणमुनिना वज्रसेनेन शक्रावतारतीर्थे नाभेयः स्थापितस्तत्र पूर्व जाटदेशमण्डननृगु कच्छपुरालङ्कारे शकुनि १ काउं । उपमानभूतमिति देशी० कष्टं मुक्तं साहसं च निस्तेज - स्विनमात्मानं कृत्वा । अजरामरत्वं न प्राप्तं । हे विक्रम हा जन्म हारितम् ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy