SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २ ॥ विक्रमार्क प्रबन्ध. दिदृक्षुभिक्षुरायातस्तिष्ठति द्वारि वारितः । हस्तन्यस्तचतुःश्लोको यद्वागच्छतु गच्छतु ॥ १ ॥ दीयतां दशलक्षणि शासनानि चतुर्दश । हस्तन्यस्तचतुः श्लोको यद्वागच्छतु गच्छतु ॥ सर्वदा सर्वदासीति मिथ्या संस्तूयते बुधैः । नारयो लेभिरे पृष्टिं न वक्षः परयोषितः ॥ ३॥ सरस्वती स्थिता व लक्ष्मीः करसरोरुहे । कीर्तिः किं कुपिता राजन् येन देशान्तरं गता ॥ ४ ॥ अपूर्वेयं धनुर्विद्या भवता शिक्षिता कुतः । मार्गणौघः समभ्येति गुणो याति दिगन्तरम् ॥५॥ आहते तव निःस्वाने स्फुटितं रिपुहृद्घटैः । गलिते तत्प्रियानेत्रे राजश्वित्रमिदं महत् ॥ ६॥ वाम्भोजे सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थ वयस्मृतिकरण पर्युर्दक्षिणस्ते समुद्रः। वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्य - भीक्ष्ण स्वच्छेन्तमौन सेऽस्मिन्कथमवनिपते तेम्बुपानाभि लाषः ॥ १ ॥ अष्टौ ० १ ॥ २ ॥ १ अवमग्रे संपूर्णस्ति Jain Education International १.५. For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy