SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ATITOS ४३ ४ वसहिका-(बहुदेवतावासरूपा) ४३ ५ मुञ्जालदेव-मूलस्वामिदेव A. ४३ १७ कीड-कान्थाडि. B ६ आनृण्ये-भानृण्यं ४४ ९ चिन्तायकत्वाय-( मठाधिपतित्वाय ) ४४ १३ वाक्य-वाक्यतत्वं ४९ ८ ग्रामसहितं--ग्राससहितं A B ४५ ११ अभिषिक्तः....इत्यं-आभिषिक्तः । इत्थं A B ४५ १७ पुरा कस्मिन्नपि-पुरा कदाचिदपि B ४. १ बोधवाक्यानि-बहूनि वाक्यानि B ४८ १४ का यत्-काचित् A कापि B ४८ १६ अथ सं . १०५०....अभिषिच्य-अथ सं. ९९८ पूर्व वर्षाणि ५५ राज्यं मूलराजेन चक्रे । इति मूलराजप्रबन्धः ॥ संवत् १०५३ पूर्व वर्षाणि १३ श्री चामुण्डराजेन राज्यं कृतं । अथ सं. १०६६ पूर्व मास ६ श्री वल्लभराजेन राज्यं कृतं । अथ सं. १०६६ पूर्व वर्ष ११ मास ६ श्रीदुर्लभराजेन राज्यं कृतम् । [ अथ तस्य राजमदनशंकर तथा जगझंपण इति बिरुदद्वयं जातम् B] तेन राज्ञा श्री पत्तने दुर्लभसरोवरं रचयांचक्रे । तदनु श्रीभी माभिधानं निजमग राज्येभिषिच्य A B ५६ १५ खदायतापि० टि० अ० भीमभूपसुता सिंहभटेन मेदिनीभुजा । श्रीमती सन्महं मुअकुमारः परिणायितः ॥ ५१ ८ स सीन्धको: टि० अ० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy