SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ राज्यं कृतं । अनेन श्रीपत्तने श्रीभूयरेश्वरप्रासा. दः कारितः । सं. ९९१ पूर्व श्रीवैरिसिंहेन (वीरसिंहेन B) वर्षाणि २९ राज्य कृतं मं. ९७१ पूर्व वर्ष १५ श्रीरनादित्येन राज्यं कृतं सं.९९१ पूर्व वर्षाणि ७ श्रीसामन्तसिंहेन राज्यं कृतं एवं चापोत्कटवंशे सप्त नृपतयोभूवन विक्रमकालतः संख्यया वर्षाणि ९९८॥ पूर्वोक्तश्रीभूयडराजवंशे राजबीजदण्डकनामानस्त्रयः पुत्राः सहोदरा यात्रायां श्रीसोमनाथं नमस्कृत्य ततः प्रत्यावृत्त्य श्रीमदणहिल्लपुरे श्रीसामन्तसिंहनृपं वाहकेल्यां AB ३९ ११ श्रीभूयडदेवेन--श्रीसामन्तसिंहेन A ३९ १८ सं० ९९३....अवसरे-९९८ श्रीमूलराजस्य राज्या मिषको निष्पन्नः मूलार्कः श्रूयते शास्त्रे सर्वकल्याणकारकः । अधुना मूलराजेन योगश्चित्रं प्रशस्यते ॥१॥ इत्यादिस्तुतिभिः स्तूयमानः साम्राज्यं कुर्वन्नास्ते । तस्मिन्नवसरे A ३ अभिषेणयितुं-पराजेतुं A ४० ४ बारवनामा-बारपनामा A B १ राजा लहलिका-राजलहणिकां B सामन्तान .... करण-सामन्तानाकार्य शुणलेखेन व्ययकरण B ४१ ९ ज्ञापनापूर्व-ज्ञापनपूर्व A ४१ ११ प्रत्यूषकाले--प्रदोषकाले A ११ ९ उपयाचितैः--उपयाचितशतैः A B 20 . D Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy