SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः ३२१ वाहितवान् । अथान्यस्मिन्नवसरे संनिहिते चातुर्मासिकपर्वणि तत्र यायिभिः सुतैः समं स धनदः शकपुरं प्राप्य निजप्रासादसोपानमाधिराहन निजारामपुष्पलाविकयोपायनीकृतपुष्पचतुःसारकः पर. मानन्दनिर्भरस्ताभिर्जिनेन्द्रमभ्यर्च्य निशि गुरूणां पुरः स्वं दौस्थ्यममन्दं निन्दन तैः प्रदत्तकपर्दियक्षाकष्टिमन्त्रोऽन्यदा कृष्णचतुर्दशीनिशीथे तमेव म. न्समाराधयन् प्रत्यक्षीकतात् कपर्दियक्षात गुरूपदे. शतश्चतुर्मासकावसरे पुष्पचतुःसरिकपूजापुण्यफलं देहीति प्रार्थयन् एकस्यापि पूजाकुसुमस्य पुण्यफलं सर्वज्ञेन विना नाहं वितरीतुं प्रभूष्णुरिति किं तु कपर्दियक्षस्तस्य साधर्मिकस्यातुल्यवात्सल्यसंबन्धे तद्धानि चतुषु कोणेषु सुवर्णपूर्णान चतुरः कलशान निधीहत्य तिरोदधे । स प्रातः स्वसद्मनि समागत: धर्मदानपराणां नन्दनानां तद्रव्यं समर्थयामास । तेपि निर्बन्धात् पितुः पार्श्वे तद्वैभवलाभहेतुं एच्छन्तस्तेषां हृदि धर्मप्रभावाविर्भावाय जिन पूजाप्रभावतः परितुष्टेन कपर्दियक्षेण प्रसादीरुतां तां संपदं निवे. दयामास । तेपि संपन्नसंपत्तयस्तदेव जन्मनगरं १ चतुःसारिकाभिः २ ० तद्वाग्भिश्चतुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy