SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३०४ प्रबन्धचिन्तामणिः सर्ग.५ क्यामुना मर्माभिधातेनात्यन्तपीडितस्तुरुष्कपार्थिवः पृथ्वीराज कुठारशिरश्छेदपूर्व संजहार ॥ इति नृपतिपरमर्दिजगदेवप्टथ्वीपतीनां प्रबन्धाः ॥ ' अथ शतानन्दपुरे परिवीभूतजलधौ श्रीमहानन्दो नाम राजा मदनरेखेति तस्य राज्ञी अन्तःपु. रप्राचुर्यात् पतिसंवननकर्मनिर्माणव्याप्रत्यारे ना. नाविधान् वैदेशिकान् कलाविदश्च पृच्छन्ती कस्या. पि यथार्थवादिनः सत्यप्रत्यस्य कार्मणकर्मणे किं. चिसिद्धयोगमासाद्य तत्प्रयोगावसरे॥ मन्त्रमूलबलात्प्रीतिः पतिद्रोहोभिधीयते । इति वाक्यमनुस्मरन्ती सतीव तद्योगचूर्ण जलधौ न्यधत्त । अचिन्त्यो हि मणिमन्त्रौषधीनां प्र. भाव इति तद्भेषजमाहात्म्यावशीलतो वारिधिरेव मूर्तिमान् निशि तामुपेत्य रेमे । इत्थमकस्मा. दाधानवतीं प्रतीकैस्तद्विनिर्णीय सकोपो भूपो यावत्तस्याः प्रवासादिदण्डं कमपि विमृशति ताव. तस्याः संनिहिते निधननिर्बन्धे प्रत्यक्षीभूय जल. धिरधिष्टातृदैवतमहमिति स्वं ज्ञापयन् मा भैषीरि ति तामाश्वास्य प्रति नृपं प्राह । १ वशीकरणकर्म २ प्राप्त्या ३ D प्रयोजनावसरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy