SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ३२ वाढी-वाश्चतः १५२-३ विसाउ-विषादः ६३-७ वाणिया-वणिजः १५८-६ विसारतां-विस्मारितम् १९९-३ वास-वर्ष. १८-३ विहारस्स-विहारस्य २२५-२ वासाइं-वर्षाणि २७९-१२। विहि-विधेि २४७.८ वासाणं वर्षाणाम् २२४॥२२५॥ विहिणा--विधिना ७२-७ वासेषु-वर्षेषु ३४.२ वीरस्स-वीरस्य २३-१ वाहली-लघुस्रोतः १६.१ वीसरइ-विस्मरति ६०॥१५९॥ वि-अपि २९॥३०॥६१॥११३॥ वुच्चंति उच्यन्ते ९०-९ . खा२२८॥३१९ वटइ-सहते ६२-६ विउषी-विदुषी ६९-११ वैसा नरि-वैश्वानरे १५८-५ विउल-विपुल. २५८॥२५९व्व इव २७ ख. विक्कम विक्रम. १८॥२०॥२३॥ संजयेण-संयतेन १३९.५ T३४४२२४॥२२॥२७९स॥ संदेसडओ-संदेशकः १७-१ विक्खाओ-विख्यातः २५-१० संपइ-संप्रति १९.९ विग्गहो-विग्रहः ७२-२ संपज्जइ-संपद्यते ६२-५ विधन-विघ्न. ६२-६ संपत्ते-संप्राप्ते २३-२ विज पुंज-विद्यापुञ्जम ६९-१३ संवच्छरो-संवत्सरो २२४-८ विजा विद्या २२५-७ सई-शतानि ६१-११ विञ्झ-विन्ध्य. २९॥३१॥ सइ-सत्यः १५८.५ वणिजडु-वाणिज्यम १९८-७ सइरू-सख्यः १९८४ विगु-विना १५९-२ सई-सती २६-१ विदलं-द्विदलम् ९१-७ सउलिया-शकुनिका २२९-२ विम्हउ-विस्मयः २८९-२ सउ-सर्व. ६०॥१९८॥ . वियणा-वेदना २७-१० सउणी-शकुनी. २२४-५ वियंभी-विज़म्भिणी ७०-१३ सउलिआ-शकुनिका २२५-५ वियरंतो-विचरना २५.१०सएहि-शतैः २७९.६ वियाणंतो-विजानन्तः २५८-१३सकर-शर्करा ५९-१४ विरहाओ-विरहात् २८-२ सग्गठिय-स्वर्गस्थित. ६१.५ .. विलुल्लइ-विलुल्लति ७०-१४ सच्चउरे-सत्यपुरे २८० - १ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy