SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ यणु-जनः २२८-९ लग्गं-लग्नम् ११३-४ याणिमो-जानीमः १२१-४ लग्गु-लग्नः ८०-४ रक्खियए-रक्षित ३४-२- लंक-लंका ६३-६ रक्खा-रक्षा २७४ लच्छि-लक्ष्मीः२३६-१७ रज्जं राज्यम २६-२ लच्छिाह-लक्षायाः १०९.५ रडइ-गात २२९-१ लब्भइ-लभ्यते ४६-१८ रणसीहो-रणसिंहः २९.९ लालियं-लालितम २९-१ रन्नो-राज्ञः २५॥२६॥ लाहो-लाभः २८९-२ रयणं-रत्नम् ११३-४ लिद्ध-लब्धा ११२-९ रयणायर-रत्नाकरे ११३-४ लुद्धा-लुब्धौ २६-२ रया-रताः ९०-९ लोइय-लौकिक २२५-३ रह-रथ ६१-४ लोय-लोक-११२.८ राणा-राज्ञा ३४-३ लोहमइ-लोभमति: १००-७ राउ-राज्ञा ६३.६ वसं-वंशम् ॥३४॥१८८॥ राओ-राजः २३-१ वई-पतिः २८०-१ राणइ-राणकः १५८-४ वाट्टियं-वर्तितम् २९-१ राणा-राजानः १५८-६ वडुउ-वरिष्ठः १५८-६ राय-राज-१८॥१८९॥ वढवाण-वमान. १९९-३ रायपिण्डे-राजपिण्डे २०७-१ वयण-वचनम २२४-६ रायस्स-राज्ञः २७.१० व राउ-वराकः ७०.१६ राया-राजा - १९॥२२४॥२७९॥ वसण-वराणाम् २४७-७ रायाउ-राज्ञः २५-९ परिस-वर्ष २३-७ रावणु-रावणः ७०-१२ चरिसाण-वर्षाणाम् १८६२७९॥ रिद्धि-ऋद्धिः २३६-५ वरिसाणि-वर्षाणि २३-१ रुद्दाइच्च-रुद्रादित्यः ११- ५ वलतो-वलन् २८०-१ रेहइ-राजते २७-३ बलही-वलभी २७९-१३ लउ-लब्धुम् १४१-१५ वलिवलि-पुनः२ १५९-१ लक्खउ-बक्षः४६-१७ व सओ-वशात् २४७.८ लक्खेहिं-लक्षैः ॥२२४॥२२५॥ वाडी-वाटी १२१-९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy