SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३०२ प्रबन्धचिन्तामणिः सर्गः ५ दानपूर्व प्रष्टो निजगुणपातकं दुष्करमिति तथापि प्रभोरभ्यर्थनया निवेद्यमानमस्तीत्यभिधाय तदृत्तान्तं प्रत्युपकारभीरुर्यथावस्थितं निवेदयामास । इयमुञ्चधियामलौकिकी महती कापि कठोरचित्तता । उपरुत्य भवन्ति निःस्पृहाः परतः प्रत्युपकारशङ्कया ॥ १॥ इति तुङ्गसुभटप्रबन्धः ॥अथ कदाचित्तस्य म्लेछपतेः सूनुर्नृपतिः पितुर्वैरस्य स्मरन्, सपादलक्षक्षितिपतिर्विग्रहकाम्यया सर्वसामय्या समुपेतः पृथ्वीनाथस्य नासीरवीरधनुर्द्धरशरैः प्रावृषेण्यधाराधरधारासारैरिव तस्मिन्ससैन्ये त्रासिते पृथ्वीराजस्तदा तदानुपदिकीभावं भजन, महानसाधिकृतपञ्चकुलेन विज्ञपितं करभीणां सप्तशत्यापि महानसपरिस्पन्दः सुखेनोह्यते नातः कियतीभिः करभीभिः प्रभुः प्रसीदत्विति विज्ञप्तो नृपतिम्लेंछपतिमु. च्छेद्य भवदभ्यार्थताः करभीः प्रसादीकरिष्यामीति तत्संबोध्य पुनः प्रयाणं कुर्वन् सोमेश्वरनाम्ना प्रधानेन भूयो भूयो निषिध्यमानः, तत्पक्षपातभ्रा१ A सुखेनोह्यते ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy