SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ २७८ प्रबन्धचिन्तामाणिः सर्गः ५ थ रङ्कः साशङ्कस्तद्वृत्तान्तं निपुणवृत्त्यावगम्य काञ्च. नदानेन तस्य काञ्चन तृप्तिमासूल्य पुनः परस्मिन्प्रत्यूषे विचार्याविचार्य वा कृतप्रयाणोयं महानरेन्द्रश्चालितः।सिंहस्यैकपदं यथेति न्यायाचलित एव राजते ॥ यतः॥ मृगेन्द्रं वा मृगार वा हार व्याहरतां जनः। तस्य चोभयथा ब्रीडा लीलादलितदन्तिनः ॥१॥ इत्यस्य स्वामिनो निःसीमपराक्रमस्य सन्मुखे कः स्थास्यातीति तद्विरा प्रोत्साहवान म्लेच्छपतिभैरीनिनादबधिरितरोदःकन्दरं प्रयाणमकरोत् । इतश्च तस्मिन्वासरे वलभ्यां श्रीचन्द्रप्रभबिम्बमम्बाक्षेत्रपालाभ्यां सहितमधिष्टातृबलाद्गगनमार्गेण शिवपत्तनभुवि भूषणीबभूव । रथाधिरूढा श्रीवईमानप्रतिमा चादृष्टवृत्त्याधिष्ठातृबलेन संचरन्तीआश्विनपूर्णिमायाँ श्रीमालपुरमलंचकार । अन्या अपि सातिशया देवमूर्तयो यथोचितं भूभागमलंचक्रुः । तत्पुर्देवतया चै श्रीवर्द्धमानसूरीणां चोत्पातज्ञापनावसरे ॥ १B D जनाः २ चकारारस्वज्ञानेन ज्ञातमपि तथैवान्यमुनिभिरपीत द्वितीयचार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy