SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २६८ प्रबन्धचिन्तामाणः सर्गः ४ भङ्गाय चन्द्रप्रभजिनप्रतिष्ठितक्षेत्राधिपतेरष्टौ द्रम्माणां भोगमुपायनीचंके । इदानीं तद्वियोगग्रन्थेरामनस्यमित्युभयोवृत्तान्तयोः कस्तथ्य इति तन्मूलसंकेताच्छ्रीतेजःपालः स्वहृदयं दृढीचक्रे ॥अथान्यदा. वसरे मन्त्री वस्तुपालः पूर्णायुः श्रीशत्रुक्षयं यियासुरिति मत्वा पुरोधाः सोमेश्वरदेवस्तत्रागतोऽनयेष. प्यासनेषु मुच्यमानेषऽनुपविशन हेतुं पृष्ठ इत्याह ॥ अन्नदानैः पयःपानधर्मस्थानैधरातलम् ।। यशसा वस्तुपालेन रुद्धमाकाशमण्डलम् ॥ १॥ इति स्थानाभावान्नोपविश्यते इति तदक्तेरुचितपारितोषिकदानपर्व तमाएछय मन्त्री पथिप्रस्थितः। आकेवालीयाग्रामे देशकुटयां दर्भसंस्तरमारूढो गुरुभिराराधना कार्यमाण आहारपरिहारपूर्व पर्यन्ताराधनया प्रध्वंसितकलिमलो युगादिदेवमेवं जपन् सुकृतं न कृतं किञ्चित्सतां संस्मरणोचितम् । मनोरथैकसाराणामेवमेव गतं वयः॥ १ ॥ इति वाक्यप्रान्ते नमोऽहङ्ग्य इत्यक्षरैः समं प. - १ B भागमाप याचितीचके २ A च भूतलं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy