SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २६६ प्रबन्धचिन्तामणिः सर्गः 8 ललवणप्रसादयोः श्रीवीरधवलपत्नी राज्ञी जयतलदेवी सन्धिविधानहेतवे जनकं प्रति श्रीशोभनदेवमुपागता । किं वैधव्याद्भीरुः सन्धिबन्धं कारयसीति तेनाभिहिता । वीरचूडामणेः पत्युः श्रीवीरधवलस्योन्नतिमारोपयन्ती सा पितृकुलविनाशश या भूयो भूयोहमेवं व्याहरामि । तुरगष्टष्ठाधिरूढे तस्मिन्वीरधवले स कोस्ति सुभटो यस्तत्सन्मुखे स्थास्यतीति व्याहृत्व सामर्षैव प्रतस्थे । अथ तस्मिन्समरसंरम्भे प्रहारव्यथाव्याकुले श्रीवीरधवले भुवस्तलमलंकुर्वति । यः पञ्चग्रामसङ्ग्रामभूमौ भीमपराक्रमः । घातैः पपात संजातैरश्वतो न तु गर्वतः ॥ १ ॥ इति किञ्चिदन्तर्भ समरसुभटवर्गे एक एवायं पत्तिः पतित इति सकलं निजबलमुत्साहयन श्रीलवणप्रसादः समस्तानपि रिपून लीलयैव समूलकार्यं कषितवान् । इत्थमेकविंशत्तिकृत्वः सत्त्वगुणरोचिष्णू रणरसिकतया क्षेत्रे पितुरये पतितः ॥ अथ वीरधवलस्यायुः पर्यन्ते, प्रतितीर्थं प्रस्थितेन दतमेकधा सहस्वगुणमुपलभ्यत इति रूढः श्रीतेज:१ प्रतिहार श्री० २ ACD प्रस्थितस्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy