SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः सर्गः 8 द्विधोपदिश्यमानवर्त्मा धुन्धुक्कनगरे प्राप्तः प्रभूणां जन्मगृहभूमौ स्वयं कारितसप्तदशहस्तप्रमाणझोलिकाविहारे प्रभावानां विधित्सुर्जातिपिशुनानां द्विजातिनामुपसर्गमुदितं वीक्ष्य तान्विषयताडितान्कुर्वन् श्रीशत्रुंजयतीर्थमाराधयन् । दुक्खक्खउं कम्मक्खर्ड इति प्रणिधानदण्डकमुच्चरन् देवस्य पार्श्वे विविधप्रार्थनावसरे । २३८ "इक्क फुल्लह माटि देअइ सामी सिद्धिहु | तिणिसिङ केही साठी भोलिम जिणवरह ॥ १ ॥ इति चारणमुच्चरन्तं निशम्य नवकृत्वः पठितेन नवसहस्रांस्तस्मै नृपो ददौ । तदनन्तरमुज्जयन्तसंनिधौ गते तस्मिन्नsकस्मादेव पर्वतकम्पे संजायमाने श्रीहेमचन्द्राचार्या नृपं प्राहुः । इयं छत्रशीला युगपदुपेतयोर्द्वयोः पुण्यवतोरुपरि निपतिष्यतीति वृद्धपरंपरया, तदावां पुण्यवन्तौ यदियं गीरसत्या सत्या भवति तदालोकापवादः, नृपतिरेव देवं नमस्कारोतु न वयमि त्युक्ते नृपतिनोपरुध्य प्रभव एव संघेनसह प्रहिताः * एकपुण्यार्थं एकेन प्रीित्याऽर्पित पुष्पेणेत्यर्थः स्वामी सिद्धिसुखं ददाति तन्निश्रया तेनैव प्रकारेण हे जिनवर किमर्थं भवान् मुग्धः इति भावनाश्रेणिसमुल्लसितस्य वाक्यम् ॥ १! १C D देव सिद्धि ठु केहि साटि कटि रेभोतिम २ सउं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy