SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २३० प्रबन्धचिन्तामणिः सर्ग. ४ ज इतिनामं बभार । अपरस्मिन्वर्षे स एव प्रधानः पुरुषः श्रीकुमारपालनृपतेः पुरो विग्रहराजनाम विज्ञपयन मन्त्रिणा श्रीकपर्दिना विग्रो विगतनासिक एवं हराजौ रुद्रनारायणौ कृतौ, इति व्याख्यातं । तदित्यवगम्य तदनन्तरं स नृपः कपर्दिना नामखण्डन भीरुः कविबान्धव इति नाम बभा - र ॥ अथान्यदा श्री कुमारपालनृपपुरतः श्रीयोगशास्त्रव्याख्याने संजायमाने पञ्चदशकर्मादानेषु वाच्यमानेषु दन्तकेशनखास्थित्वक्रोम्णां ग्रहणमाकरे || इति प्रभुक्तमूलपाठे पं० उदयचन्द्रः रोम्णां ग्र हणमिति भूयो भूयो वाचयन् प्रभुभिर्लिपिभेदं पृष्ठे स प्राणितूर्याङ्गानामिति व्याकरणसूत्रेण प्राण्यङ्गानां सिद्धमेकत्वमिति लक्षणविशेषं स विज्ञपयन् प्रभुभिः श्लाघितो राज्ञान्यैश्च ॥ इति पं० उदयचन्द्रप्रबन्धः ॥ अथ कदाचित्स राजर्षिर्वृतपूर भोजनं कुर्वन् किंचिद्विचिन्त्य कृतसर्वाहार परिहार इति प्रभुं प्रपच्छ । यदस्माकं घृतपूराहारो युज्यते नवेति प्रभुभिरभिदधे । १ AB विग्रहराजपण्डितमुखात्तन्नाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy