SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २२८ प्रबन्धचिन्तामाणः सर्ग. ४ प्रभासस्य क्षेत्रे मम हृदयमुत्कण्टितमदः॥१ इत्युक्त्काएछयमानो नृपसत्कतः स यथास्थानमगात् । कदाचिदेव श्रीकुमारपालविहारे नृपाइताः प्रभवः श्रीकपार्दना दत्तहस्तावलम्बा यावत्सोपानमारोहन्ति तावन्नर्तक्याः कचुके गुणमाकृष्यमाणं विलोक्य श्रीकपर्दी। *सोहग्गीउ सहिकञ्चयउ जुत्त उत्ताणु करेइ । एवमुत्का यावद्विलम्बते। .. “पहिहिं पच्छइ तरुणीयण जस गुणगहण करेइ॥१ इति श्रीप्रभुपादैरुत्तराईमपूरि ॥ कदाचित्प्रत्पूषे श्रीकपर्दिमन्त्री प्रणामानन्तरं हस्ते किमेतदिति पृष्टः स प्राकृतभाषया हरड इति विज्ञपयामास।प्रभुभिरुक्तं किमद्यापि आहतप्रतिभतया, तद्वचनच्छलमाकलय्य कपर्दिनोक्त इदानीं न कुतोन्त्याप्याद्योभूत् । मात्राधिकश्च । हर्षाश्रुपरिपूर्णदृशः प्रभवः श्रीरामचन्द्रप्रभृतिपण्डितानां पुरस्तात्तचातुरीं प्रशशंसुः। तैरज्ञाततत्त्वैः किमिति दृष्टो हरड इति * सौभाग्यतः सखिकञ्चको युक्तोत्तानं करोति । * पुष्टैः पश्चात् ( नितम्बैः) तरुणीजनो यस्मात् गुणग्रहणं (र. अनुग्रहणं ) करोति ॥ १ ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy