SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः १७७ मागच्छतां च दानमोक्षं चकार । अथ राज्ञा सिद्धराजेन मालवकं प्रति कृतप्रयाणेन वाराहीयामपरिसरमाश्रित्य तदीयान् पेट्टकिलानाहूय तच्चातुर्यपरीक्षाकृते निजां प्रधानां राजवाहन सेजवालीं स्थपनिकॉर्थ समर्पयत । अथ नृपतौ पुरतः प्रयात तैः सवैरपि संभूय तदङ्गानि प्रत्येकं विदार्य यथावाञ्छितं स्वस्वसौधे निदधिरे । अथ यदा प्रत्यावृत्तो नृपस्तां स्थापनिकां तेभ्यो याचमानस्तद्वौकितभिन्नानि तदङ्गानि पश्यन् सुविस्मयं किमेतदित्यादिशंस्तैविज्ञपयांचक्रे । स्वामिन्नेकः कोप्यऽस्य वस्तुनो गोपनविधौ न प्रभूष्णुर्मलिम्लुचादिभ्यः कदाचिदपाये संजायमाने सति कः प्रभोरुत्तरकर्तेति विमृश्यैतदस्माभिर्व्यवसितं तदा राजा सविस्मयस्मेरमनास्तेषां च इति बिरुदं ददौ ॥ इति वाराहीयाचप्रबन्धः । १ D दाण. २० पाई. (३ यानविशेषं ४ संस्कारविशेषार्थ रोगान देवा इति भाषायां) C स्थापनिकार्थं (न्यासार्थं वा ) ९ A समर्पिता. ६ C यथोचितं ७- B स्थपनिकां (न्यासं थापण इति भाषायां ) <D मलिम्लुचानलादीनां कदाचिदपाये 23 Jain Education International 40 For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy