SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १७४ प्रबन्धचिन्तामाणिःसर्गः ३ मणककर्मणि पृच्छयमाने कश्चिद्रौडदेशीयो रदिमनियन्त्रितं तव पति करोमीत्युत्का किंचिदाचिन्त्यवीर्य भेषजमुपानीय भोजनान्तर्देयमिति भाषमाणः स गतः । कियदिनान्ते समागते क्षयाहनि तस्मिस्तथा कृते स प्रत्यक्षवृषभतां प्रापा स चतत्पतीकारमनवबुध्यमाना विश्वविश्वाकोशान्सहमाना निजं दुश्चरितं शोचन्ती कदाचिन्मध्यदिने । दिने श्वरकठोरतरकरनिकरनसरतप्यमानापि शाडल. भूमिषु तं पतिं वृषभरूपं चारयन्ती कस्यापि तरोमूले विश्रान्ता निर्भर विलपन्ती, आलापं मभस्यकस्माच्छुश्राव । तदा तत्रागतो विमानाधिरूढः पशुपतिर्भवान्यातदुःखकारणंटष्टो यथावस्थित निवेद्य तस्यैव तरोस्छायायां पुंस्त्वनिबन्धनमौषधं तनिर्बन्धादादिश्य तिरोदधे। सा तदनु तदीयां छायां रेखाङ्किता निर्माय तन्मध्यवर्तिन ऊषधाङ्करानुच्छेद्य वृषभवदने क्षिपन्ती तेनाप्यज्ञातस्वरूपेणौषधाङ्करेण वदनन्यस्तेन स वृषभो मानुष्यता प्राप। यथा तदज्ञातस्वरूपोपि भेषजाङ्करः समीहितकार्यसिद्धिं चकार तथा कलियुगे मोहात्तदपि तिरोहितं पात्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy