SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः १३७ केदारादपरस्मिन् जलैः पूर्यमाणे तान्केयूयमितिर पप्रच्छ । तैर्वयममुकस्य कामुका इत्यु. ते ममापि वापि सन्तीति एच्छन्, तैः कर्णावत्यां सन्तीत्यभिहिते स सकुटुम्बस्तत्र गतः वायटीयजिनायतने विधिवद्देवान्नमस्कुर्वन्कयापि लाछिनाम्न्या छिम्पिकया श्राविकया साधर्मिकत्वादवन्दे । तया भवान कस्यातिथिरित्युदीरितः, वैदेशिकोहमिति भवत्या एवातिथिरिति वदन् तया सह नीखा कस्यापि वणिजो गृहे कारितान्नपाकेन भोजयित्वा निजतनके क्वापि गृहे निवासितः । कालक्रमेण संपन्नसंपदिष्टिकाचितं गृहं चिकीर्षुः खातावसरे निरवधि सेवधिमधिगम्य तामेव स्त्रियमाहूय समर्पयन् तया निषिद्धः। तत्प्रभावेण ततःप्रभृति स उदयनमन्त्रीति नाना पप्रथ। तेन कर्णावत्यामतीतानागतवर्तमानचतुर्विशतिजिनसमलंकृतः श्रीउदनविहारः कारितः। तस्यापरमातृकाश्चत्वारः सुताःवा • D यतः कृतप्रयत्नानपि नैव काश्चन स्वयं शयानानपि सेवते परान् । द्वयेपि नास्ति द्वितयेपि विद्यते श्रियः प्रचारो न विचारगोचरः।। १ १ B C पोषमाणे. २ अपरस्मिन्पूर्यमाणेम्भोभिः के यूयमिति. 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy