SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १२२ प्रबन्धचिन्तामाणःसर्गः २ च्छीकर्णात्त्वया मत्यरिकलितं निजं शिरो वोपनेतव्यमितिराजादेशविधित्सुत्रिशंता पत्तिभिः सह गुरूदरे प्रविश्य मध्याह्नकाले प्रसुप्तं भीकर्ण छान्य जयाह । अथ तेन राज्ञ एकस्मिनविभागे नीलकण्ठचिन्तामणिगणाधिपप्रमुखदेवतावसरे निीते परस्मिन्नुत्तरार्दै समस्तराज्यवस्तूनि स्वेछयैकमर्द्धमादत्स्वेत्यभिहिते षोडशप्रहरांस्तथा स्थित्वा पुनः श्रीसीमराजादेशाद्देवतावसरमादाय श्रीभीमायोपायनीचकार ॥ अथैतत्प्रबन्धसंग्रहकाव्ययुग्म यथा ॥ पञ्चाशद्धस्तमाने सुरंभवनयुगे तुल्यलगक्षणे प्राक् प्रारब्धे यस्य शीघ्रं भवति हि कलशारोपणं तत्र राज्ञा। अन्येन च्छत्रवालव्यजनविरहितेनाभ्युपेतव्यमेवं संवादे भोजराजो व्ययविमुखमतिः कर्णदेवन जिग्ये॥ १॥ भोजे राज्ञि दिवं गतेतिबलिना कर्णेन धारापुरीभङ्गं सूत्रयतोपरुध्य नृपतिर्भामः सहायीकृतः। तद्धृत्येन च डामरेण जगृहे बन्दीलतात्कर्णतो १ राज्याई. २D शिव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy