SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२० प्रबन्धचिन्तामणिः सर्ग. २ देश्यनध्याये तत्र सप्तहस्तप्रमाणा एकादश प्रसादा दिनोदये प्रारभ्य दिनान्ते कलशारोपपर्यन्ताःकारयित्वा नृपाय दर्शितास्तया समग्रसामय्या नृपः प्रमुदितचित्तो निजप्रासादकलापबन्धे संजायमाने निजप्रासादेनलसः कलशमधिरोप्य निर्णीते ध्वजाधिरोपलग्ो तया प्रतिज्ञया श्रीभोजं दूतमुखेन निमन्तयामास । ततः स्वप्रतिज्ञाभङ्गभीरुमालवमण्डलप्रभुस्तथा प्रयातुमप्रभुश्च श्रीभोजस्तष्णीमासीत । अथ प्रासादध्वजाधिरोपानन्तरं श्रीकर्णस्तावद्भिरेव नृपैः समं प्ररिथतः श्रीभोजमभिषेणयितुं तदाच श्रीभोजराज्याईप्रतिश्रुत्य श्रीमालवकमण्डलपार्णिघाताय श्रीकर्णः श्रीभीममाजूहवत्। अथ ताभ्यां नरेन्द्राभ्यां मन्त्रेणाक्रान्तो व्याल इव भोजभूपालो विगलितदर्पविषो बभूव । तदा चाकस्मिके संजाते भोजवपुरपाटवेऽपहियमाणेषु स र्वेष्वपि घाटमार्गेषु निजनियुक्तमानुषैः सर्वथा निषिध्यमाने परपुरुषप्रवेशे श्रीभीमः कर्णाभ्यर्णवतिनं निजसन्धिवियहिकं डामर भोजवृत्तान्तज्ञानाय १ चित्तो भोजप्रसादे कलापबन्धे ज्ञायमाने २ अभि षेणग्न तस्मिन्नवसरे ३ नम्मिन्नुपम्य वयुरपाटवेपन्हूयमाने. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy