SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११० प्रबन्धचिन्तामणिःसर्ग. २ सात्म्यात्प्रकृतिकार्पण्यनैपुण्याच लक्षत्रयमस्यै दाप्यते। औदार्यात्त साम्राज्यमपि दीयमानमल्यतरमेव स्यादित्यादिष्टे समस्तसमाजलोकैः प्रेर्यमाणः स तयोर्वचनयोरन्वयं पृष्ट इत्यभिदधे । कर्णान्तविश्रान्तमपानाञ्जनरेखायुगं युगपदस्या निरूप्य मयेह किमित्यभिहितं ।अनया तु द्विवचनस्य बहुवचनमिति प्राकृतलक्षणात्टच्छन्तीति कर्णाभ्यर्णेञ्जनरेषामिषात् । यो भवद्भ्यां श्रुतपूर्वः स एवायं श्रीभोज इति निर्णेतुं दशौ गते इत्युत्तरं प्रतिपादितं तदियं प्रत्यक्षरूपा भारती तदस्याः पारितोषिके लक्षत्रयं कियदिति ततो लक्षत्रयस्य त्रिया॑हारान्नवलक्षास्तस्यै दापयामास ॥ अथाबाल्यादेव स नृपो । मस्तकस्थायिनं मृत्यु यदि पश्येदयं जनः । आहारोपि न रोचेत किमुताकार्यकारिता ॥१॥ इति विज्ञाततत्त्वो धर्मेऽप्रमत्ताभूत् । कदाचिनिद्राभङ्गानन्तरं कश्चिद्विपश्चित्समेत्य वेगवति तुरगे ऽधिरूढस्त्वां प्रति प्रेतपतिरुपैतीत्यनुसारेण धर्मकमणि सजीभवितव्यमिति वचनाधिकारिणे पण्डि १ B गत इत्याशङ्कयोत्तरं दत्तवनी प्रज्ञावदातवाक्यतीनामपि पण्डितानां योर्थोऽविषयस्तं सहसैवोनिरन्ती २८ अकृत्य, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy