SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १०८ प्रबन्धचिन्तामणिः सर्ग. २ मुक्तानामस्मद्देवतानामत्र कोऽतिशयः संभवति तथापि तकिकराणां सुराणां प्रभावाविर्भावः कोपि विश्वचमत्कारकारी दर्यत इत्यभिधाय चतुश्चत्वारिंशता निगडैनिजमङ्गं नियमितं कारयित्वा तन्नगरवर्तिनः श्रीयुगादिदेवस्य प्रासादपाश्चात्यभागे स्थितो मन्त्रगर्भ भक्तामरेति नवं स्तवं कुर्वन्प्रतिकाव्यं भग्नैकैकानगडः शृङ्गलासंख्यैः काव्यैः पर्याप्तस्तवोऽभिमुखीकृतप्रासादः शासनं प्रभावयामास ॥ इति श्रीमानतुङ्गाचार्यप्रबन्धः॥ ॥ अथ कदापि राजा स्वदेशपण्डितानां पाण्डित्यं श्लाघमानो गूर्जरदेशमविदग्धतया निन्दन स्थानपुरुषेणाभिदधे । अस्मदेशीयावालगोपालस्यापि भवदीयपण्डितायणीः कोपि तुलां नारोहतीति। ततः ज्ञापितकृत्तान्तः श्रीभीमः कदापि गोवेषधा. १C D ततश्चत्वारिंशत् २ ल देशीयबालगोपालयोः 3 विज्ञप्ते नृपस्तं वृथा भाषिणं चिकीर्षुः आकारसंवृत्या कियन्तमपि कालं विलम्बमानः स्थानपुरुषेण तद्वत्तान्तं ज्ञापितः श्रीभीमः स्वदेशसीमान्तनगरे विदग्धाः काश्चित्यणस्त्रियः कांचन गोपवेषधारिणः पण्डितांश्च मुक्तवान् । अन्यदा श्रीभोजदौवारिकेण, तत्रागत्य कश्चिद्विधो गोपः प्रतापदेवीनाम्नी पणस्त्रियं स गृहीत्वा विदम्पलोकसुधासारांधारामारावाप्य तां वापि सन्जताकते विमुध्य प्रत्यूषमुखे भूपाय गोपे निवेदिते श्रीजोजेन किमपि वदेत्यादिष्टः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy