SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ९२ प्रबन्धचिन्तामणिःसर्ग. २ *सव्वत्थं अत्थि धम्मो जा मुणियं जिन न सासणं तुम्ह । कणगाउराण कणगुव्वससियपयमलम्भमाणाणं देशाधीशो याममेकं दद्वाति ग्रामाधीशः क्षेत्रमेकं ददाति । क्षेत्राधीशः शिम्बिकाः संप्रदत्ते संपदं स्वां ददाति ॥१॥ इत्यादीनि वाक्यानि पठन्स धनपालः कदाचिन्नृपेण सह मृगयां नीतो धनपालोऽभिहितः किं कारणं नु धनपाल' मृगा यदेते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः। देव त्वदस्त्रचकिताः श्रयितुं स्वजातिमेके मृगाङमृगमादिवराहमन्ये ॥ १ ॥ राज्ञा बाणेन मृगे विद्धे सति तवर्णनाय विलोकि - तमुरखो धनपालः प्राह ।। * सर्वत्र धर्मोस्ति यावत् ज्ञातं हे जिन न शासनं तव । कनकानुराधां कनकमिव स्वसितपदमलम्भमानां ॥ यथा धत्तररसमत्ताः सर्वत्र कनकं पीतवर्ण पश्यन्ति यतः स्वस्य धवलपदं शुद्धपदं न प्राप्ता विपरीतं पश्यन्तीत्यर्थः। यद्वा श्वसितपदं विश्वासयोग्यं स्थान यामुणियं माथुरसंघमिति वा (घ)] १ सच्चत्य २ कणगं व. ३ A सेतिकां B शाकमात्र ४ सर्वज्ञः ५ B C कविरान, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy