SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ७८ प्रबन्धचिन्तामणिःसर्ग. २ इत्थं यस्य विवर्द्धितोनिीश मिथःप्रत्यर्थिनां संस्तरस्थानन्यासभुवा विरोधकलहः कारानिकेतक्षितौ २ प्रयाणकपटहदापनादनु समस्तराजविडम्बनाटकेऽभिधीयमाने । सकोपः कोपि भूपः कारागारान्तरास्थितं सुस्थितं तैलिपं भूपमुत्थापयंस्तनोचे । अहमिहान्वयवासी कथमागन्तुकभवदचसा निजं पदमज्झामीति विहसन्नपो डामरं प्रति नाटकरसावतारं प्रशंसंस्तेनाभिदधे । देवातिशायन्यपि रसावतारे धिग्भटस्य कथानायकवृत्तान्तानभिज्ञताम्। यतः श्रीतलिपदेवराजः शूलिकाप्रोतमुञ्जराजशिरसा प्रतीयत इति सभासमक्षं तेनोक्त तन्निर्भसनसंपन्नमन्युरनन्यसामग्या तदैव तिलङ्गदेशं प्र. ति प्रयाणमकरोत् । अथ तैलिपदेवस्यातिबलं. मायान्तमाकर्ण्य व्याकुलं श्रीभोजं डामरः समायातः कल्पितराजादेशदर्शनपूर्व भोगपुरे श्रीभीमं समायातं विज्ञपयामास । तया तहातैया क्षते क्षारनिक्षेपसहक्षया विलक्षीक्रियमाणः श्रीभो. जराजो डामरमभ्यधात् । अस्मिन्वर्षे त्वया स्वस्वामी कथंचनेहागच्छन्निवार्य इति भूयो भूयः सदैन्यं भाषमाणे नृपे प्रस्तावविन्नृपादस्तिनीस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy