________________
* २४४ * मूलसूत्र : एक परिशीलन
-रत्नकरण्ड श्रावकाचार ४३
२९. “गृहमेध्यनगाराणां, चारित्रोत्पत्ति-वृद्धिरक्षाङ्गम्।
चरणानुयोगसमयं, सम्यग्ज्ञानं विजानाति॥' -रत्नकरण्ड श्रावकाचार ४५ ३०. द्रव्यसंग्रह टीका ४२/१८२/९ ।। ३१. “सकलेतरचारित्र-जन्म रक्षा विवृद्धिकृत्।
विचारणीयश्चरणानुयोगश्चरणादृतैः ॥' -अनगारधर्मामृत ३/११, पं. आशाधर जी ३२. “धम्मकहा नाम जो, अहिंसादिलक्खणं सव्वण्णुपणीयं।
धम्मं अणुयोगं वा, कहेइ एसा धम्मकहा॥' -दशवैकालिकचूर्णि, पृष्ठ २९ ३३. “अहिंसालक्षणधर्मान्वाख्यानं धर्मकथा।" -अनुयोगद्वार टीका, पृष्ठ १० ३४. “यतोऽभ्युदयनिः, श्रेयसार्थ-संसिद्धिरंजसा। सद्धर्मस्तन्निबद्धा या, सा सद्धर्मकथा स्मृता॥"
__ -महापुराण, महाकवि पुष्पदंत १/१२० ३५. “प्रथमानुयोगमाख्यानं, चरितं पुराणमपि पुण्यम्।
बोधिसमाधिनिधानं, बोधति बोधः समीचीनः॥' ३६. “लोकालोक-विभक्तेयुगपरिवृत्तेश्चतुर्गतीनां च। आदर्शमिव तथा मतिरवैति करणानुयोगं च॥"
-वही ४४ ३७. “जीवाजीवसुतत्त्वे, पुण्यापुण्ये च बन्धमोक्षौ च। द्रव्यानुयोग-दीपः, श्रुतविद्या लोकमातनुते॥'
-वही ४६ ३८. “दव्वस्स जोऽणुओगो, दव्ये दव्वेण दव्वहेऊ वा।
दव्वस्स पज्जवेण व, जोगो दव्वेण वा जोगो॥ बहुवयणओऽवि एवं नेओ, जो वा कहे अणुवउत्तो।
दव्वाणुओग एसो " -विशेषावश्यकभाष्य १३९८-१३९९ ३९. “जावंतं अज्जवइरा, अपुहुत्तं कालिआणुओगस्स। तेणारेण पुहुत्तं, कालिअसुइ दिट्ठिवाए अ॥"
-आवश्यकनियुक्ति, मलयगिरि वृत्ति, गाथा १६३, पृष्ठ ३८३ ४०. “यावदार्यवज्रा-आर्यवज्रस्वामिनो मुखो महामतयपस्तावत्कालिकानुयोगस्य
कालिकश्रुतव्याख्यानस्यापृथक्त्वं-प्रतिसूत्रं चरणकरणानुयोगादीनामविभागेन वर्तनमासीत्, तदासाधूनां तीक्ष्णप्रज्ञत्वात्। कालिकग्रहणं प्राधान्यख्यापनार्थम्, अन्यथा सर्वानुयोगस्यापृथक्त्वमासीत्।"
-वही, पृष्ट ३८३, प्रकाशन-आगमोदय समिति ४१. “अपुहुत्ते अणिओगो, चत्तारि दुवार भासए एगो।
पुहुत्ताणुओग करणे, ते अत्थ तओवि वोच्छिन्ना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org