SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ नंदीसूत्र-टीकायाः देवीठितिए उत्तीए पच्छाकरेग्यसुत्ति रण्णा पडिस्मुत्तं माइट्ठाणेण एगो पसितो अण्णो आगंतूण साहति कत सरीरठितीदेवीए पस्थाराया करेति एवं पदिदिणं करेंताण कालो वच्चति । देवीपेसणववदेसेण वहुं कडिसुत्तगादि खज्यतियराया एगेण चिंतियं अहंपि पवत्तिं कहेमि पच्छारायादिवो तेण भणितो कतो तुम भणति । देव सग्गातो रण्णा भणितं देवी दिहत्ति सो भणति तीएचेवपेसितोकटिसुन्नगादि निमित्तंतिदावीयं से जहिच्चियं किंपि ण संपडति । रण्णा भणियं कदागमिस्ससि तेण भणितं कल्लं रण्णा भणितंकल्लं ते संपाडिस्सं मंती आदिहा सिग्घं संपाडेह तेहिं चिंतिय विणठं कज्यं को एत्थ उवाओत्ति विसण्णा एगेण भणितं धोरा होह अहं भलिस्सामि तेणं तं संपाडिउण राया भणितो देवीए कहं जाहि ति रण्णा भणितं अनेकहतगातेण भणितं अम्हे जं पठवेंता तं जलणायवेसणंण अण्णहा सग्गं गम्मतित्ति । रण्णा भणितं तदेव पवेसेह तहेण आढत्तो सो विसण्णो आणायत्तो बायालो रणो समक्खं बहुं उवहसतितं विसन्नं जहादेविं भणिज्यसि सिणेहवंतो ते रायापुणाविजं कट्टांतं संदिसेज्यासि । अण्णं च इमं च बहुविहं भणेज्यसि सेणेहवंतो बेरायापुणोविजं कज्यतं संदिसेज्यासि । अण्णं च इमं च बहुविहं भणिज्यसि । तेण भणितं देवणाहमेत्तिगमविगलं भणिउं जाणामि एसो वेव लट्ठो । पेसिज्यओ । रण्णा पडिस्सुदंसो तहेव निज्यिउ माढत्तो । इतरो मुक्को इतरस्स माणुस्साणि विसण्णाणि पलवंति हा देव ? अम्हे किं करिज्यामो तेण भणितं नियतुंडं रक्खेज्यह पच्छा मंतीहिं खरंडितमुक्को मडगं दट्ट । मतिस्स परिणामिता ॥ . खमए । समग्रो, वेल्लगेन समं भिक्खंहिंडति । तेण मंडुक्कलिया मारिया आलोअणवेलाए मालोमलि खुडपमा भमिमो आलोएहत्ति । सो रुट्टो म हणामित्ति पधावितो खंभं आवडिओ मओ समविरहितसामानणाण; सप्पाणं कुलं तत्थ उववण्णो दिट्ठीविसो सप्पो जातो जाईस्सरणेण भवरोपारंजामतिरबिरंतिः माजीवे मारेहामोत्ति फासुगमाहारेंति । अण्णया रणो पुत्तो अहिणा खंतो मतो य. राया सप्पाणं पायासमावण्णो भणति जो सप्पं मारेति तस्स दीणारं देमि । अण्णता. आहिडिएपा, रेहातो दिवाओ तं बिलं ओसहीहिं धम्मत्ति सीसाणिनि ताणं छिदंति सो.अभिमहोमेशीतमा किंचि, मरिहामित्तिजातिस्स रत्तेणंण तं निरगय निग्गत्तं छिदति पच्छारण्णो उवणी ताणी सो राया णागा देवताए बोहिज्यति मा मारेहि नागदिण्णो ते कुमारो होहित्ति । सो स्खमगसप्पो मतो समाणो तत्थरायाणिए पुत्तो जातो । उम्मुक्कबालभावो साधु दिटुं जाति संभरित्तापञ्चतितो सो.छुहालओ अभिग्गहं गेहति । न मए रुसियव्वंति दोसीणस्सय हिंडति तत्थ आयरियस्स गच्छे चत्तारि खवगामासितो ॥ १।२।३।४ ___ रत्ति देवताश्चगता ते अण्णे खमए अतिक्कमित्ता तं वंदवि खमएण निगच्छंती हत्थे गहिता भणिता य कडपुतणे पतं तिकालभोई वंदसि इमे महातवस्सी ण वंदसिसा भणति । अहं भावलमगं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002985
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorN/A
AuthorChandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy