SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ AAR दुपदव्याया कुमाराअमघो भणति तुमंवलोद । वेहिए तस्स अस्थीणिउक्खमंतु वितितो भणितोएतस्स आसंदेउ। तुब्भजीहाउरकं मउ इतरे भणिताए सहेट्ठा होउ तुभं एंगो उव्वंधतु निप्पंडितोत्ति मंतिणीकाउं मुक्कोवेणति मागता । कर्मजबुद्ध्युदाहरणेष्वियं गाथा हेरन्निए इत्यादि ॥ हैरण्यकः सोवणिकः कृषीबलः । २ कोलियत्ति कोलिकस्तंतुवायः । ३ होवियत्ति । दवीचट्टकश्च परिवेषक इत्यर्थः । ४ मुत्तित्ति मौक्तिकप्रोतो ५ घयत्ति घृतप्रक्षेपकः । ६ प्लवकः ७ तुन्नायइति तुन्नवायः तुन्नं ऋदितं वयति सीव्यति यः स तथा ८ वर्द्धकिः ९ इण्य इति प्रतिकः कांदविकः १० घडचित्तकारेय इति घटकारः कुंभकारः ११ चित्रकरश्चित्रकर्मविधाता १२ एवं द्वादश द्रष्टांताः कर्मजायां मतौ। हेरण्णिते अभिक्खजोगेणं अन्धकारे विरूविरूवगं जाणेति । हत्थपरामोसेणं करिसतो अभिक्खजोगे जाणति फलनिष्फत्तिं । तत्थ उदाहरणं-एमेणं चोरेणं खेत्तं पउमागारेणं छिन्नं सो जणवत्तमि सामेति करिसतो भणति कि सिक्खितस्स दुकर • चोरेण सुतं पच्छितो गंतूणं छूरियं अंछिऊण भणति मारेमिततेण पडियं पत्थरेत्ता वीधियाणमुद्री। भरितो भणति किं परं मुहापडं तु उरुं मुहापासल्लिया तहेव कतंतुट्ठो कोलितोमुद्रेणागहाय ते तू जाणति पत्तियाहिं वा कंडएहिं विज्यिहितित्तिडोए वट्टइ जाणइ एत्तियमाहिति । मोत्तिय आयिणेत्तो आगासे उक्खिवित्ता तहा निक्खिवति जहा कोलवाले पडतिथते सगडे संतो जदि रुव्वति । कुंडियाएणालए छुहति । धारं पवमो आगासेताणि करणाणि करेति । तुंणामो धुव्वं बुल्लाणिपत्थ जहाणणज्यति सती एत्तियं गेहति । जत्तिएणं समप्यति जहा सामिस्स तंदू संघीयारेण कारितं । वट्टई अमवेऊण देवकुल रहाण पमाणं जाणति घडगारो पमाणेण मटित गेण्हति भाणस्सवि पमाणं अणिणिमित्ता करेति । पूविओवि पग्गलपरिमाणं अमवेऊणं करेति । चित्तकारो पच्छा अमवेऊणं पमाणं जुत्तं करेति । तत्तियं वा वण्णेयं करेति । जत्तिएणं समप्यति । कमया समत्ता । पारिणामिकबुद्धाबुदाहरणानि यथा ॥ अभए इत्यादि । अभए इति अभयकुमारः । १ सेडित्ति । काष्टश्रेष्टी २ कुमारे इति क्षुल्लककुमारः । ३ देवी पुष्पवत्यभिधाना । ४ उदितोदयो भवति राजा ॥५ साधुश्च नंदिषेणः। श्रेणिकपुत्रः । ६ धनदत्त । ७ सुसुमापिता । ८ श्रावकः ९ क्षपकाः १० अमात्यपुत्रः ११ चाणाक्यश्चेव १२ स्थूलभद्रश्च १३ नासिक सुंदरी नंदत्ति नासिक नाम नगरे सुंदरीनंदो वणिक् १४ वइरइतिवैरस्वामी । १५ पारिणामिकी बुद्धिरित्यनेन वाक्येनात्र पारिणामिकी बुद्धियुक्ता ब्राह्मणी पुत्रिकाचतुष्टयस्य शिक्षादायिनी देवदत्ता च गणिका गृह्यते । इयं च चित्रकर्मणा सर्वजनाभिप्रायग्राहिका १६ चलणाहणति । चलणाहनं १७ आमंडत्ति कृत्रिमामलकं १८ मणिश्च १९. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002985
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorN/A
AuthorChandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy