SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पदव्याख्या साम्यमस्ति । तस्मात्स्वाम्यादिभिस्तुल्यत्वेपि लक्षणादिमिर्मतिश्रुतयोमैदः । ते च मतिश्रुतमेदनिबंधना लक्षणादयः संपबैकगाथ्योच्यते स चेयं । लकखणभेयाहेउफलभावाउभेय इंदियविभागा। का गक्खरमूपयर भेया भेओ महसुयाणं । लक्षणभेदाद्भिन्नलक्षणत्वान्मतिश्रुतयोर्भेदः । तथामतिज्ञानं हेतुः। श्रुतं तु तत्फलं । तत्कार्यमितिहेतुफलभावात्तयोर्भेदस्तथा भेयत्ति विभागशब्दो अत्रापि युज्यते । ततश्च भेदानां विभागो विशेषो भिन्नत्वं भेदविभागस्तस्मादपि मतिश्रुतयोर्भेदः । अवनहादि भेदादष्टी विंशत्यादिभेदं हि मतिज्ञानं वक्ष्यते । अरखरसण्णी सम्ममित्यादि वक्ष्यमाण वचनाच्चतुर्दशादिभेदं च श्रुतज्ञानमित्ति भेदविभागात्तयोर्भेद इति भावः॥ इंदियविभागत्ति तत्वतः श्रोत्रविषयमै श्रुतज्ञान शेषंद्रियविषयमतिज्ञानमित्येवं वक्ष्यमाणादिद्रियविभागाच्च तयोर्भेदः। वागेत्यादि ॥ वल्कश्चाक्षरं च मूकं च वल्कादिप्रतिपक्ष तानीतराणि च वल्काक्षरमुकेंतराणि तैयाँसौ भेदस्तस्मादपि मतिश्रुतयोर्भेद इत्यर्थः । तथाहि ।। ___अन्नेमन्मति । मइवागसमासु वसरि सुत्तमित्यादिना ग्रंथेन कारणत्वाद्वल्कसदृशं मतिज्ञानं सुंबसद्दशं तु श्रुतज्ञानं कार्यत्वादित्यभिहितं । तत्र वल्कपलाशादित्वपः शुंबं तु इतस्सब्देनेहोपात्तं । तजनिता दवरिकोच्यते ॥ ततश्चायमभिप्रायो-यथा क्लनादि संस्कृतो विशिष्टावस्था प्राप्तः सम् वल्को दरिकत्युच्यता तथा परोपर्दशाहवंचनसंस्कृतिविशिष्टावस्थाप्राप्त सम्मतिज्ञानं श्रुतमभिधीयते । इत्येवं वल्कतर मैदमितिश्रुतयोदः । तथा अन्मे अमक्खंस्क्खर विससी मई सुयाई भिदंति । ज मैइमार्ण मेणापरेकर मक्खर मियर च सुयनाण मित्यक्षरेतरभेदात्तयोमैदः । तथा संपरपघायणो मेंखें मुहशेण वा भिहिनी । जं मूर्य मेइमाण संपर पव्वोयंगं सुत । इति वचनान्मूतरमदात । मतिश्रुतयोमैदं इति गाथार्थः । तत्रानयोर्लक्षणभेदाढ़ेदं तीक्सूत्रकारः प्राह ॥ अभिनिबुध्यते इत्यादिना यत्ज्ञानं कर्तृवस्तु कतापन्नमभिनिबुध्यते । इत्यादिना यत् ज्ञान कर्तृवस्तु कर्मतापन्नमभिनिबुध्यते अवगच्छति । तत्ज्ञानीभिनिबौधिक मतिज्ञानं संदित्यर्थः । यज्जीवः शृणोति तत् श्रुतं इत्येवं सूत्रोक्तलक्षणभैदादनयोर्भेदः ॥ यदि यदसौ शृणोति तत् श्रुतमिति श्रुतस्य लक्षणमुच्यते । तर्हि शब्दमेव जीवः श्रृणोतीति संकलजगत्प्रतोतमेषेति स एव श्रुतता प्राप्नोति । नात्मनः परिणामविशेष अबोच्यते । तत्क्तो जोकः । श्रुतं ज्ञानज्ञामिनोरभेदात् जीवः श्रृणीतीति कृत्वा । श्रुतकारणत्वात् श्रुतशब्दः स्यान पचारतः प्रकारान्तरेणापि मतिश्रुतयोलक्षणा दमाह ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002985
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorN/A
AuthorChandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy