SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्क: श्री नंदीसूत्र'मध्यगतसूत्राणाम् अकारादिक्रमः सूत्रपारम्भः सूत्राङ्कः | सूत्रप्रारम्भः अविसेसि मई मइनाणं २५ | से किं तं उवासगदसाओ महवा गुणपडिवन्नस्स | से किं तं ओहिनाण. इच्चेइयंमि दुवालसंगे |से किं तं कालिओवएसेणं उग्गहे इक्कसमइए | से किं तं केवलनाणं एवं अट्ठावीसइविहस्स | से कि तं खओवसमिश्र तस्स णं इमे एगद्विआ से कि तं गमिअं तं च दुविहं उप्पज्जा से कि तं ठाणे तं समासओ० दव्वमओ खित्तओ से किं ते दिद्विवाए तं समासओ० दवओ खित्तओ से किं तं धारणा तं समासओ० पच्चक्ख च | से किं तं नायाधम्मकहाओ नाणं पंचविहं पण्णत्तं १ | से किं तं नोइंदियपच्चक्खं से किं तं अक्खरसुअं |से किं तं पच्चक्खं से किं तं अणंतरसिद्धकेवल. से किं तं पडिवाइओहि. से किं तं अणाणुगामिअं से कि तं पण्हावागरणाई से किं तं अणुत्तरोववाइअ० | से किं तं परंपरसिद्धिकेवल. से किं तं अत्थुग्गहे से किं तं परुक्खनाणं से किं तं अपडिवाइ ओहिनाणं से किं तं भवपच्चइअं से किं तं अवाए से किं तं मणपज्जवनाणं से कि तं अंगपवि, से किं तं मिच्छासु से किं तं अंतगडदसाओ से किं तं वड्ढमाणयं से कि तं आणुगामि ओहि० से कि तं वंजणुग्गहे से कि तं आभिणिबोहि से कि तं विवागसुअं से कि तं आयारे से कि तं विवाहे से किं तं इंदिअपञ्चक्खें से किं तं समवाए . से किं तं ईहा ३.२ से किं तं सम्भसु से किं तं उग्गहे २८ | से किं तं संणिसुयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002985
Book TitleAgam 44 Chulika 01 Nandi Sutra
Original Sutra AuthorN/A
AuthorChandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1969
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy