SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १७२ श्रीमद्राजचन्द्रजैनशास्त्रमालायाम् । जीवपुद्गलसंयोगपरिणामनिवृत्ताः सप्तान्ये च पदार्थाः । शुभपरिणामो जीवस्य, तन्निमित्तः कर्मपरिणामः पुद्गलानाञ्च पुण्यम् । अशुभपरिणामो. जीवस्य, तनिमित्तः कर्मपरिणामः पुद्गलानाश्च पापम् । मोहरागद्वेषपरिणामो जीवस्य, तनिमित्तः कर्मपरिणामो योगद्वारेण प्रविशतां पुद्गलानाञ्चास्रवः । मोहरागद्वेषपरिणामनिरोधो जीवस्य, तन्निमित्तः कर्मपरिणामनिरोधो योगद्वारेण प्रविशतां पुद्गलानाञ्च संवरः । कर्मवीर्यशातनसमर्थो बहिरङ्गांतरङ्गतपोभिर्वृहितशुद्धोपयोगो जीवस्य, तदनुभावनीरसीभूतानामेकदेशसंक्षयः समुपात्तकर्मपुद्गलानाञ्च निर्जरा । मोहरागद्वेषस्निग्धपरिणामो जीवस्य, तन्निमित्तेन कर्मत्वपशुभपरिणामो भावपुण्यं भावपुण्यनिमित्तेनोत्पन्नः सद्वद्यादि शुभप्रकृतिरुपः पुद्गलपरमाणुपिंडो द्रव्यपुण्यं, मिथ्यात्वरागादिरूपो जीवस्याशुभपरिणामो भावपापं, तन्निमित्तेनासद्वेद्य द्यशुभप्रकृतिरूप पुद्गलपिंडो द्रव्यपापं, निरास्रवशुद्धात्मपदार्थविपरीतो रागद्वेषमोहरूपो जीवपरिणामो भावास्रव , भावनिमित्तेन कर्मवर्गणायोग्यपुद्गलानां योगद्वारेणागमनं द्रव्यास्रवः, कर्मनिरोधे समर्थो निर्विकल्पकात्मोपलब्धिपरिणामो भावसंवरः, तेन भावनिमित्तेन नवतरद्रव्यकर्मागमनिरोधो द्रव्यसंवरः, कर्मशक्तिशातनसमर्थो द्वादशतपोभिवृद्धि गतः शुद्धोपयोगः संवरपूर्विका भावनिर्जरा तेन शुद्धोपयोगेन नीरसभूतस्य चिरंतनकर्मण एकदेशगलनं द्रव्यनिर्जरा, प्रकृत्यादिबंधशून्यपरमात्मपदार्थप्रतिकूलो मिथ्यात्वरागादिस्निग्धएक जीव पदार्थ और एक अजीव पदार्थ [ पुण्यं ] एक पुण्य पदार्थ [ च ] और [ पापं ] एक पाप पदार्थ [ तयोः ] उन दोनों पुण्य-पापोंका [ आस्रवः ] आत्मामें आगमन सो एक आस्रव पदार्थ, [ संवरनिर्जरबंधाः ] संवर, निर्जरा और बंध ये तीन पदार्थ हैं। [ च ] और [ मोक्षः ] एक मोक्ष पदार्थ है । इस प्रकार [ ते ] वे [अर्थाः ] नव पदार्थ [ भवन्ति ] होते हैं। भावार्थ-जीव १, अजीव २, पुण्य ३, पाप ४, आस्रव ५, संवर ६ निर्जरा ७, बंध ८ और मोक्ष ९ ये नव पदार्थ जानो । जिसका चेतना लक्षण है वह जीव है । चेतनारहित जड़ पदार्थ अजीव है, सो पुद्गलास्तिकाय, धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय और कालद्रव्य यौं पांच प्रकार अजीव हैं । ये जीव-अजीव दोनों ही पदार्थ अपने भिन्नस्वरूपके अस्तित्वसे मूल पदार्थ हैं। इनके अतिरिक्त जो सात पदार्थ हैं वे जीव और पुद्गलोंके संयोगसे उत्पन्न हुये हैं, सो दिखाये जाते हैं। यदि जीवके शुभ परिणाम हों तो उस शुभपरिणामके निमित्तसे पुद्गलमें शुभकर्मरूप शक्ति होती है, उसे पुण्य कहते हैं । जीवके अशुभ परिणामोंके निमित्तसे पुद्गल वर्गणाओंमें अशुभ कर्मरूप परिणतिशक्ति हो उसे पाप कहते हैं । मोह-रागद्वेषरूप जीवके परिणामोंके निमित्तसे मनवचनकायरूप योगोंद्वारा पुद्गलकर्म १ भावपुण्यम् २ तदेव भावपुण्यं निमित्तं कारणं यस्य सः ३ कर्माष्टकपर्यायः द्रव्यपुण्यं. ४ वषित. ५ तस्य शुद्धोपयोगस्य अनुभावं प्रभावं तेन कारणेन रसरहितानां समुपात्तकम पुद्गलानां च निर्जरा ज्ञातव्या। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002941
Book TitlePanchastikaya
Original Sutra AuthorKundkundacharya
Author
PublisherShrimad Rajchandra Ashram
Publication Year1969
Total Pages294
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy