SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पद्य ११२-११५] सन्देश रासका। फलु विरहग्गि पवासि तुरं, पाइउ अम्हिहिं जाइ पियह भणु । चिरं जीवं तउ लहु वरु, हुअउ संवच्छरतुल्लउ इक्कु दिणु ॥ ११४ ॥ जइ पिम्मविओय विसुंठलयं हिययं, ___ जइ अंगु 'अणंगसरेहि हयं णिहुयं । जइ बाहजलोह कवोलरयं णयणं, जइ णिच्च मणंमि वियंभिययं मयणं ॥ ११५ ॥ 1A फल। 2 Aतुय। 3A अम्हह। 4 A चिर। 5 Cसमरतुल्लउ। 6A विआई। 7C अणंगु स। 8 BCकओल°। 9 B णिच्च मणं वियंभिय मयणं । [टिप्पनकरूपा व्याख्या] निर्गमयित्वा वासरे पुनश्चल्यताम् । पथिकः प्राह-बिम्बाधरे ! दिनबिम्बज्योत्स्ना गोसे-प्रभाते ज्वलति । अतः कारणाद् रात्रावेव कार्ये उत्सुके मया गम्यते । पुनः सा प्राह-हे पथिक ! यद्यस्मिन् स्थाने न तिष्ठसि-गमन मिच्छसि, तदा एकं चूडिलकं खडहडं च गाथां भणेः ॥ ११३॥ [११४] हे प्रिय ! तव प्रवासे विरहाने सकाशात् फलं प्राप्त इति गत्वा प्रियं भण । किं तत्-चिरंजीवी वरः प्राप्तः । यदेकोऽपि वासरः संवत्सरप्रमाणो जातः॥ ११४॥ [११५]......[ अस्य पद्यस्य व्याख्या नोपलभ्यते मूलादर्श ।] * [अवचूरिका] KAR बोलयित्वा-निर्गमयित्वा, दिवसे पुनश्चल्यताम् । हे बिम्बाधरे! दिनविम्बज्योत्स्ना-भावापो गोसे-प्रभाते ज्वलति । मयाऽत्यौत्सुक्ये कार्ये गम्यते । पुनः सा प्राह - यद्यस्मिन् स्थाने न तिष्ठसि, हे पथिक ! यदि गमनमिच्छसि, तदा चूडिल्लकं, खडहडकं, गाथां च प्रियाय भणेः॥ खडहाच्छन्दोलक्षणं यथा सगणा इअ वीस य छंद धुआं भणियं, लहु चालीस वीस गुरू सुमणोहरयं । खडहडयणामेहि णिच्चु पसिद्धपयं, अइवल्लहणामि दुईय य तं कहियं ॥ १॥ [१४] हे प्रिय! तव प्रवासे विरहानेः फलं प्राप्तमिति गत्वा प्रियं भण । किं तत् ? चिरंजीवी वरः प्रासः । यदेकोऽपि वासरः संवत्सरतुल्यो जातः । [१५] यदि मे प्रियवियोगे हृदयं विसंस्थूलम् , यामननशरैर्निभृतं यथा हतम् , यदि बापजलौघकपोलरतं नेत्रम् , यदि मनसि नित्यमपि मदनं विजृम्भितम् , तथापि जीव्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy