SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १८ सन्देश रासक गाहा तं निसु विणु 'रायमरालगई', #चलणंगुट्ठि धरति सलज्जिर उल्लिहइ । तर पंथिउ कणयंगि तत्थ बोलावियउ, कहि' जाइसि हि पहिय कह व तुह' आइयउ ॥४१॥ णयरणामुळे सामोरु सरोरुहदलनयणि, 10 " णायरजणसंपन्नु " हरिस "ससि हरवयणि" । धवलतुंगपायारिहि तिउरिहि" मंडियउ", 18 हु दीस " कुइ मुक्खु सयलु" जणु " पंडियउ ॥ ४२ ॥ विविहविअक्खण" सत्थिहि जइ पवसिइ" णिरु, सुम्मइ छंदु मणोहरु पायउ महुरयरु" । 1 C राइ° । 2A गय; B गई । विअउ C वोलाविउ । 6A कह | 7 B तुहु । 10 C नायर 11 A संपन्न । 12 C सशिहर | 15 C मंडिउ | 16 B दीस। 17 C सयल° । 20 B पविसी । 21 C महुरु सरु । [ द्वितीय प्रक्रम 3 A चरणं । 4 A तं। 8 C आइउ । 13 C बयणि । 18 A जण । [ टिप्पनकरूपा व्याख्या ] यथा प्रकटितानि - कृतानि । अत आह- कः कवीन् दूषयति । यद् विधिनाऽपि पुनरुक्तं सृष्टम् ॥ ४० ॥ [४१] तदनु किं कृतं तथा तदाह - 'गाहा तं निसुणे' - ता गाथाः श्रुत्वा राजमरालगत्या चरणाङ्गुष्ठेन धरित्रीं सलजमुल्लिखन्त्या कनकाङ्गया पथिको वाचालितः । अतः परं क यास्यसि, कुतः समुपागतः ॥ ४१ ॥ 5A बोला9 B नयरु नामि । 14 A तिउरि मं° । 19 B वियखणु । [४२] तत्पृष्टः पथिकः प्राह - 'नयरु० ' - हे हेमसरोरुहदलनेत्रे शशधरवदनि('ने) ! सामोरु = मूलस्थाननाम नगरं वर्त्तते । कीदृशम् ? - नागरिकैः संपूर्णम्, धवलतुङ्गप्राकारैस्त्रिपुरैश्च मण्डितम् । अन्यच्च - यत्र कोऽपि न मूर्खः, किन्तु सकलोsपि जनः पण्डितः ॥ ४२ ॥ 夺夺个夺夺 Jain Education International [ अवचूरिका ] 冬冬冬冬冬 [४१] गाथाः श्रुत्वा ततो राजहंसगत्या चरणाङ्गुष्ठेन धरित्रीं सलज्ज मुल्लिखन्त्या तथा कनकामया पश्चिक इति वाचालितः - हे पथिक ! [ क्व यास्यसि ? कुतस्त्वमागतः ? ॥ ] [ ४२ ] सामोरं मूलस्थानं नाम नगरम् । हे सरोरुहदलनयने ! नागरजनैः सम्पूर्णम्, शशधरवदनि (ने) धवलतुङ्गप्राकारैखिपुरैश्च मण्डितं घर्तते । तत्र कोऽपि मूर्खो म दृश्यते, सकलोऽपि जनः पण्डितोऽस्ति ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy