SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ कवि-अब्दुल रहमान - कृत सन्देश रासक। -१ प्रथमः प्रक्रमः। रयणायरधरगिरितरुवराइँ गयणंगणंमि रिक्खाई। जेणऽज्ज सयल सिरियं सो बुहयण वो सिवं देउ ॥१॥ 1C रिक्खाओ 2 B C सिरिया। 8 B तं । 4 C बुहियण । 5 A C सुहं । 6 C दितु । [पं० श्रीलक्ष्मीचन्द्रकृता टिप्पनकरूपा व्याख्या।] ॥ ॐ नमो गुरुभ्यः ॥ नत्वा जिन-गुरून् भत्त्या स्मृत्वा वाङ्मयदेवताम् । वृत्तिं सन्देशरासस्य कुरुते मुनिपुङ्गवः॥१॥ तस्याद्यां गाथामाह-'ग्रन्थप्रारम्भे अभीष्टदेवताप्रणिधानप्रधाना प्रेक्षावता' प्रवृत्तिरित्यौचित्यात् सूत्रस्य प्रथमनमस्कारगाथा। [१] यथा-'रयणा.'-भो बुधजनाः! स स्रष्टा - कर्ता वा-युष्माकं शिवंमागल्यं ददातु-प्रकरोतु । येन स्रष्ट्रा रत्नाकर-धरा-गिरि-तरुवरा, गगनाङ्गणे अक्षाणि' चेत्यादि सकलं-समस्तम्, सृष्टं-उत्पादि[तम्] इत्यर्थः ॥१॥ KKKKKA - [अवचूरिका] ------ [1] भो बुधजनाः ! स सृष्टिकर्ता वः-युष्माकं शिवं ददातु । येन स्रष्ट्रा रत्नाकर-धरा-गिरिसहवरा गगनाणे ऋक्षाणि 'चेत्यादि सकलं - समस्तं सृष्टमुत्पादितमित्यर्थः ॥ आदर्शोपलभ्यमाना भ्रष्टपाठा यथा1 प्रन्थः प्रा। 2 प्रेषवतां। 3 श्रष्टा। 4 तर। 5 रिक्षा। 6 श्रष्टा । 7 चैत्यादि । 8 श्रष्टा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002918
Book TitleSandesha Rasaka
Original Sutra AuthorN/A
AuthorAbdul Rahman, Jinvijay, H C Bhayani
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages282
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy