SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ११२ भर्तृहरिसुभाषितसंग्रहे विकीर्णहरिचन्दनद्रविणि यत्र लीलालसा निपेतुरलिचञ्चलाश चतुरकामिनीदृष्टयः । तदेतदुपरि भ्रमन् निविडगृध्रजालं जडैर् लुठत्कृमिकलेवरं पिहितनासिकैवीक्ष्यते ।। ७४१ ॥ विद्यर काचित् स्फुरति महती भास्वती चेतसोऽन्तर यन्माहात्म्यात् तृणवदियती मन्यतेऽपि त्रिलोकीम् । किं तेषां सा चणककणिकालेशमात्रे स्पृहासौ ___ या दैन्यस्य प्रथयति व[भ?]यं राजराजे मुहूर्तम् ।। ७४२ ।। विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्वदेशे पूजितो राजा विद्वान् सर्वत्र पूज्यते ॥ ७४३ ॥ विद्वांसः शतसंख्यशास्त्रपठनव्यापारशुद्धाशयाः सन्त्येके मुनयोऽपि दुस्तरतपोनिर्दग्धकर्मेन्धनाः । ध्यानध्येयलवेन योगनिपुणास तिष्ठन्ति ते योगिनो __दृश्यन्तेऽमलनिर्विकारमहसानन्दैकभाजो भुवि ।। ७४४ ॥ विद्वांसो वसुधातले परगुणश्लाघासु वाचंयमा भूपालाः कमलाविलासमदिरामीलन्मदापूर्णिताः । आस्ये धास्यति कस्य लास्यमधुना धन्यस्य कामालसत् स्वामाधरमाधुरीमधरयन् वाचां प्रचारो मम ॥ ७४५ ॥ विद्वानेव विजानाति विद्वज्जनपरिश्रमम् । न हि वन्ध्या विजानाति गुर्वी प्रसववेदनाम् ॥ ७४६ ॥ विधिरेव विशेषगर्हणीयः करट त्वं रट किं तवापराधः । सहकारतरौ चकार योऽसौ सहवासं सरलेन कोकिलेन ॥ ७४७ ॥ 741 D and Meh V133; BORI3S V17 (139); Dik3979 V13 (39). - Sp. 4078 (Indrakavi); SEB.p896. (Indra); SKI. 94. 10. 742 BORI320 V95; Pun3101 V5; Pun697 V117; Bik3278 and 3281 V123. 743 IO K7207N II.10. -- BIS,5100 (2804), China. in Haeb. 312. Samskrtapathop. p. 53. in Hoefer p. 72. in Galan. 9. Vrddhacāņ, Berlin MS. 46. Pañc, ed. Koseg. II, 56. 129. ed. Bombo. 51, Prasangabh. 5. Subhash. 8; SRB. p. 38.7; SBH. 3426; SRH. 28. 1 (Mbh!); SR.K. 32.6 ( Hitopudesu); SN. 690.. 744 ISM Core111 V19:33; CV32387 V70. ... .) रसहसा. 745 DU VI. --.SHV.I. 101.205(Panditurajiu Jagunnatha). --- ") वचः (For 'गुण ). - °) मदिरोन्मील'..-) कामालस- -") विलासो (for प्रचारो); SK.2.23. . 746 10 K72071 -11. - BIS. 6114 (2806). Kuvalayanada 65. Nitisastra in Telugu char. 100. C r . 11: SRD. p.18.); SIRII. 28.8 (Nitisastra); SRK.p.32.3(Kuvilayananda); PT. 3.3BSSD. 2. 1. 10:21. 7474 X stra::. ..... BT 61:21 (813). Kuvalay innda TI20 (91); SRB, p. 228.209; SRK, p. 191.7(Kuralayinanda). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002915
Book TitleShataka Trayadi Subhashit Sangraha
Original Sutra AuthorBhartuhari
AuthorDharmanand Kosambi
PublisherBharatiya Vidya Bhavan
Publication Year1948
Total Pages346
LanguageHindi, English
ClassificationBook_Devnagari & Literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy